________________
विशेषाव ० कोट्याचार्य वृचौ
1190411
स्खंधारोऽयं सामण्णमेत्तमे गोवओगया समयं । पहवत्थुविभागो पुण जो सोऽणेगोवओगत्ति ॥ २९४१॥ तेचिय न संति समयं सामण्णाणेगगहणमविरुद्धं । एगमणेगंपि तयं तम्हा सामण्णभावेणं ॥ २९४२ ॥ उसिणेयं सीयेयं न विभागेणोव ओगदुगमि । होज्ज समं दुगगहणं सामण्णं वेयणामेत्तं ||२९४३॥ जं सामण्णविसेसा विलक्खणा तन्निबंधणं जं च । नाणं जं च विभिन्ना सुदूर ओवग्गहाऽवाया ॥ २९४४॥ जं च विसेसन्नाणं सामन्नन्नाणपुत्र्वयमवस्सं । तो सामण्णविसेसन्नाणाई नेगसमयम्मि ||२९४५॥ होज न विलक्खणाईं समयं सामण्णभेयनाणाई । बहुयाण को विरोहो समयम्मि विसेसनाणाणं ? ॥२९४६ ॥ लक्खणभेयाओच्चिय सामण्णं च जमणेगविसयति । तमघेत्तुं न विसेसन्नाणारं तेण समयम्मि ॥ २९४७ || तो सामन्नरगहणाणतरमीहियमवेइ तब्भेयं । इय सामन्नविसेसावेक्खा जावंतिमो भेओ || २९४८॥ इय पण्णविओऽवि जया न पवज्जइ सो तओ कओ बज्झो। तो रायगिहे समयं किरियाओ दो परूवेंतो ॥ २९४९ ॥ मणिनागेणारद्धो भओववत्तिपडियोहिओ वोत्तुं । इच्छामो गुरुमूलं गंतूण तओ पडितो ।। २९५०॥
'अट्ठावीसा' इत्यादि ॥ कथं ?, उल्लुगा नाम नई, तदुवलक्खिओ जणवओवि सो चेव, तीसे य णतीये तीरे एगंमि खेडट्ठाणं | वितियम्मि उल्लुगातीरं नगरं, अन्ने तं चैव खेडं भणति, तत्थ महागिरीगं सीसो धणगुत्तो नाम, तस्स सीसो गंगो नाम आय| रिओ, सो तीसे णतीए पुब्विमे तडे, आयरिया से अवरिमे तडे, तओ सो सरयकाले आयरियवंदओ जाइ, सो य खल्लाडो, तओ तस्स तमुल्लुगं नदिं उत्तरंतस्स सा खल्ली उण्हेण डज्झइ, हेट्ठा य सीयलेण पाणिएण सीयं, ततो सो चिंतेइ - सुए भणिय-एगा
पंचमो निह्नवः
॥७०५ ।।