SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्ती चतुर्थों निहवः ॥७००॥ ॥७००॥ प्रथमसमयनारकत्वपर्यायेण, एवं द्वितीयसमयोत्पन्ना द्वितीयसमयनारकत्वपर्यायेण, द्रव्यार्थतया तु असंख्येयकालव्यवच्छेदिनः, अत उक्तं-'एत्थवी'त्यादि, पच्छद्धं, इतरथा पर्यायास्तिकनयपक्षे न समयादिविशेषणं युक्तं, तस्य सर्वनाशत्वाद् , अविनाशिद्रव्योपाधि| द्वारेण द्वितीयतृतीयादिव्यपदेशप्रवृत्तिः । अपिच-'को पढम' इत्यादि । 'जइ सव्वहा विणासो' ति यद्येकनयसमाश्रयणात् | सर्वथा विनाशः-सर्वथा समुच्छेदोऽवबुध्यते भवता ततः 'को पढमसमयनारगणासे' को पढमसमयनारगसमुच्छेदे द्वितीयसमयनारको नाम, पूर्वस्मादत्यन्तभिन्नजातीयः, ननु किमसौ न सुरः?, उच्यते, घटो वाऽभावो वा किमसौ न उप्पण्णो? 'दुतिये'त्येवमादि, तस्मान्नारकद्रव्यान्वयवशादित्थं पाठो युक्तो, नान्यथेति, तत्रैतत्स्यात्-प्रथमसमयोत्पन्न नारकक्षणमङ्गीकृत्य सभागसंतत्या द्वितीयनारकक्षण उत्पद्यत इति किमत्राप्रमाणकेन द्रव्याथैन? । आह च-'अहवेत्यादि ॥ अथ चेन्मतिभवेत्-सन्तानतः-सभागसन्ततिवासनाद्वारेण समानोत्पत्तिः प्रतिक्षणं भवक्षयं यावत्, मादृशैस्तु सदृशापरापरोत्पत्तिविप्रलब्धमतित्वान्न सम्यगवधार्यते, अतस्त. थाविधहेत्वन्तरसामग्रयन्तःपातित्वे सति विसभागसन्तत्युत्पादे न मनुष्यचित्तक्षणोत्पाद इति किं न युज्यते ?, कः सन्तानः ?केयं सभागसन्तत्युत्पत्तिः ? 'सर्वथा' सर्वात्मना विनाशे पाक्चित्तक्षणस्येष्यमाणे, किममूलं प्रवर्तते ?, एकस्य सन्तानव्यपदेशाभावात पूर्वापरावध्यभावात्, किंवा सामान्यं ?, निरन्वयनाशवादिनः, अनेकव्यक्तयाश्रितत्वात्तस्पेति । अमुमेवार्थमाह-संताणीत्यादि । | सन्तानिभ्यो न भिन्नो यदि सन्तानस्ततोऽसौ न नाम सन्तानः, सन्तानिभ्योऽनन्तरत्वात् सन्तानिखात्मवत्, अथ भिन्नोऽसौ | तेभ्यस्ततो न क्षणिकः तेभ्यो, भिन्नत्वादाकाशवत्, ततोऽभ्युपगमविरोधः, 'सर्व सत् क्षणिक मिति वचनविरोधात्, यदि चेत्क्षणिकोऽसाविति ततो नासौ सन्तानः, क्षणिकत्वात्सन्तानिवत्, न चाकाशस्यासचं तत्कार्यसिद्धत्वाद्विज्ञानवत, तस्माद्यदुक्तं 'को पढम' इत्या R-4LR-ASCARE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy