SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृतौ 1146411 'सोभण’इत्यादि । आद्यं पुण्यं विपरीतं पापं तच्च नातिवादरं शिलावत्, नातिक्ष्ममणुत्रत् ॥ १७-१९॥ तच्च - गेव्हई' त्यादि स्पष्टम् ॥ तं दशमो वादः आह- 'अवी' त्यादि || ग्रहणकाले हि स्थूलसूक्ष्मकर्मविभाग एव युज्येत, ग्रहणकाले शुभाशुभविवेचनं कुतस्त्यं १, उच्यते - सङ्किष्टात् परिणामात् । 'छिन्नम्मि' इत्यादि प्राग्वत् ॥ २० - २७॥ इति नवमगणधरवादः ते पव्वइए सोउं मेअज्जो आगच्छई जिणसयासं । वच्चामिण वंदामी वंदित्ता पज्जुवासामि ॥नि. १८१ ॥ आभट्ठो य जिणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वष्णूसव्वदरिसीण ॥नि. १८२ ॥ किं मन्ने परलोओ अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥नि. १८३॥ 'ते पव' इत्यादि ॥ 'आभट्ठों इत्यादि किं मन्ने इत्यादि । उभयहेतुप्रतिभासात्, तथा चाहुरप्रत्यक्षापवादिनः - " एतावानेष पुरुषः" इत्यादि तथा 'विज्ञानघने 'त्यादि परलोकनास्तित्वमनुवदति, तथा " स वै अयमात्मा ज्ञानमयः" इत्यादि, तथा "अग्निहोत्रमित्यादि" तथा "स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गभोगं गच्छती" त्यादि तु परलोकास्तित्वमनुवदतीत्यतः सन्देहः, एतेषां चार्थः प्राग्वत्, न च प्रत्यक्षमेवैकं प्रमाणमिति, तथा युक्तितश्व मन्नसि जह चेयणं मज्जगमउब्व भूयधम्मोत्ति । तो नत्थि परो लोगो तन्नासे जेण तन्नासो ॥२४३१ ॥ अहवि तदत्थंतरया नय निचत्तणमओवि तदवत्थं । अनलस्स वाऽरणीओ भिन्नस्स विणासधम्मस्स ||२४३२|| अह एगो सव्वगओ निक्किरिओ तहवि नत्थि परलोओ। संसरणाभावाओ वोमस्स व सव्वपिंडेसु ॥ २४३३ ॥ अव्यापितोत्पत्तिमत्वा दि ॥ ५८५॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy