SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥५८४ ॥ भयरूपं कर्म, अभूतैवंविधकारणत्वाद्वन्ध्यापुत्रवत्, यथाऽयमुभयरूपो न एवं कर्मापि - अतश्चतुर्थस्तु न ज्यायान्, असिद्धो हेतुरिति चेदुच्यते'कम्म' मित्यादि ॥ कर्म योगनिमित्तं बध्यते, 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः, तदिह योगग्रहणमत उपात्तं, | मिथ्यादर्शनादिषु योगाविनाभावात् योगानामेव बन्धहेतुत्वमत उच्यते- 'कम्म' मित्यादि कर्म योगनिमित्तं स चैकस्मिन् समये बन्धकाले शुभो वा भवेद् अशुभो वा, न तूभयरूपः, ततः कर्मापि तदनुरूपं शुभं वाऽशुभं वा, कारणानुरूपत्वात्कार्यस्य, नान्योऽन्यानुवि| स्वभावमिति भावः, तस्मात्सिद्धो हेतुर्नापेक्ष (नः पक्षे ) इत्यर्थः । पुनरपि हेतोरपक्षधर्म तामाह चोदकः- योगानां कर्मकारणभूतानां कार्येण द्रव्येण शुभाशुभरूपेण दृष्टेन योगानामपि शुभाशुभत्वमुभयं सिद्धं ॥ ११-१४।। आह च- 'नणु' इत्यादि ॥ नन्वेकस्मिन्नपि समये मनोवा| क्काययोगाः शुभाशुभा अपि दृश्यन्ते, प्रकर्षाप्रकर्षवैचित्र्यात् सर्वनिकृष्ट सर्वोत्कृष्टयोरन्तराले शुभाशुभत्वं तेषां तेभ्यश्च कर्मापि तथाविधमिति, उच्यते- 'दव्वंमि' द्रव्यात्मके योगे मिश्रभावो भवेत् - शुभाशुभत्वं भवेदेकस्मिन् समये, न तु भावकरणेन तु भावात्मके योगे कर्मकारणे शुभाशुभमिश्रपरिणामो भवेत्, शुभत्वा देवाशुभत्वादेव वा । तस्यैव ज्ञापकमुपचयकारणमाह- 'झाण' मित्यादि ॥ एवं कर्मणो बन्धपरिणामकाले योगानां ध्यानकाले ध्यानोपरमे वा शुभत्वमशुभत्वं वैकरूपमेव, न मिश्रता सिद्धेति कर्मणोऽषि कार्यस्य तद्वदेव न मिश्रता ॥ १५-१६ ॥ पुच्वं इत्यादि, वा अथवा यत्पूर्ववद्धं कर्मैकरूपं यथा मिथ्यादर्शनं तत् परिणामवशाजीवः सम्यग्मिथ्यारूपां मिश्रतां नयेत्, मिथ्यादर्शनं चाशुभं सत् सम्यग्दर्शनं शुभत्वं प्रापयेत्, शुभं वाऽशुभत्वं प्रापयेत्, न तु ग्रहणे कर्मबन्धकाले, तथा चागमः - 'मोतू' | इत्यादि । मूलप्रकृत्यभिन्नासु वेद्यमानासु संक्रमो भवतीत्युत्सर्गस्यापवादोऽयं, आयुष्कस्योत्तरप्रकृतीनां चतसृणां परस्परं संक्रमो निवार्यते, मोहनीयमूलप्रकृत्य भेदेऽपि दर्शनमोह चारित्रमोहयोः संक्रमो निषिध्यते, शेषाणां प्रकृतीनामुत्तर भेदसंक्रमो भाज्यो, भवत्यपीतिकृत्वा तथा पुण्यपापतत्पार्थक्य सिद्धिः ॥५८४॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy