SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ CREAL विशेषाव० द्वितीयादीनि षड्विधपरिवृद्ध्या पदस्थानासंखिया सेढी, एतदुक्तं भवति-प्रायशः सर्वविषयात्मकत्वात्सर्वोत्कृष्टं संयमस्थानं दुर्लक्ष्यं, कोट्याचार्य बहुत्वात् , किमुत सर्वाणि समुदितानि? ।। एवं स्थिते फलं प्रकटीकुर्वनाह-'अण्णे'इत्यादि ॥ केऽन्ये ते पर्याया ये चारित्रविषयेऽनु चेति द्वारे वृत्ती 18 पयुक्ताः, किंविशिष्टाः ? इत्याह-ये पर्यायास्ततश्चारित्रादनन्तगुणाः, येषां तच्चारित्रमनन्तभागे वर्तते, असर्वपर्यायविषयत्वाभ्युपगमात्, | न केचनेत्यर्थः ॥ पर एवाचार्यदेशीयमाशङ्कते-'अन्ने'इत्यादि ॥ स्याद् दुर्बुद्धिरेषा तव-चारित्रपर्यायेभ्योऽन्ये आवयोरविषयत्वभूताः || ॥७७८॥ 13७७८॥ सर्वाकाशप्रदेशेभ्योऽनन्तगुणाः केवलपर्यायाः सन्तीति, उच्यते-केचनैतदभ्यधिकास्तस्याः श्रेण्या व्यतिरिक्ताः?, आचार्यदेशीय आह| ननु ज्ञेयपर्याया एव संगृहीता भवन्तु, ज्ञानं च केवलं तत्प्रकाशकं तेभ्योऽन्यदस्तीति, चोदक एवाह-एवमपि व्याख्याने ज्ञानज्ञेययो स्तुल्यपर्यायत्वात्तुल्या भवेयुस्ते, नानन्तगुणता युक्तेति । आचार्यवचनं-द्वाभ्यामपि भवद्भयां न ज्ञातः सूत्राभिप्रायो, यतः-'सेढी'| त्यादि ॥ याऽसौ संयमश्रेणी निरूपिता सा सर्वज्ञेयपर्यायैनिदर्शनपर्यायसहितैः परिपूर्णा 'तत्प्रमाणा' सर्वाकाशप्रदेशानन्तकममा-& जाणा, इह पुनः चारित्राधिकारे चारित्रमात्रोपयोगिन एव ग्रहणधारणीयद्रव्यपर्याया विवक्षिता येन तेन ते स्तोका इत्यतः सर्वपर्या | याव्यापकं चारित्रमिति ॥ 'नणु' इत्यादि गतार्थम् । कथं लभ्यते ?, उच्यते-दुःखेन लभ्यते, यतः| माणुस्स खेत्तजाई कुलरूवारोग्गमाउयं बुद्धी। समणोग्गह सद्धा संजमो य लोगम्मि दुलहाइं॥नि.८२५॥ चोल्लगे पासगै धपणे जूएँ रयणे य सुमिणं चक्के यँ। चर्म जुगे परमाणू दस दिटुंता मणुयलंभे॥नि.८२६॥ इन्दिय लद्धी निव्वत्तणा य पजत्ति निरुवहय खेमं। धायाऽऽरोग्गं सद्धा गाहग उवओग अहो य ॥३२६७॥ है।
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy