SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य वृत्ती ॥८६०॥ SAALA मनोयोगवाग्योगकाययोगनिरोधे सति शैलेश्युच्यते, ततः कखगघडोच्चारणकालप्रमाणशैलेश्यवस्थोत्तरकालं सिध्यति, अनन्तरगाथो समुद्घातपन्यस्तसमुद्घातमात्रापेक्षः सम्बन्धः ॥ आह-समुद्घातगतानां विशिष्टकर्मक्षयो भवतीति कात्रोपपत्तिरिति, उच्यते, प्रयत्नविशेषः, विचार: | किं निदर्शनमित्यत आह–'जहे त्यादि ॥ यथेत्युदाहरणोपन्यासः आर्द्रा शाटिका, जलेनेति गम्यते, आशु-अवाय 'शुष्यति' शोषमुपयाति 'विरेल्लिता' विस्तारिता सती-भवन्तीति, तथाऽत्रापि प्रयत्नविशेषात्कर्मोदकमधिकृत्य जीवपटः शुष्यतीति शेषः, 3॥८६०॥ यतश्चैवमतः कर्मलघुतासमये वेदनीयप्राभूत्ये सत्यायुषः स्तोककाले अन्तर्मुहूर्तमात्रे आयुषि तिष्ठति सतीति भावना, किमत आह'व्रजन्ति' गच्छन्ति 'जिनाः' केवलिनः 'समुद्घातं' प्राग्निरूपितशब्दार्थमिति, अथवा कर्मभिलघुता, कस्य ?-जीवस्य, तस्याः समय:-कालस्तस्मिन् । 'संताणओ' इत्याद्यर्थपदगाथा ॥ 'सो' इत्यादि गाथाई समासः, अथवा दीहकालरंजणं रयोऽनुभव इति चेष्टाविशेषार्थ, 'दीहकालरय' मिति व्याख्यातम् ॥ 'ज' मित्यादि ॥ 'जं कम्मति यदेवंविधं कर्म 'तुः' भावितार्थः अथवा पूरणार्थः, भव्यकर्मणः प्रक्रमावसीयमानत्वात् । 'अहवे त्यादि । अथवा जन्तुरिति जीवः तस्स जन्तोः कम्मं से जंति ततश्च से तस्य जन्तोर्यकर्म 'सितं'ति मूलग्रन्थः, अस्य व्याख्याबद्धं 'अधवे' त्यादि, सेति एकादशमक्षरं, ततश्च 'से' तस्य जन्तोः दीर्घकालरयं| कर्म 'सितंति मूलग्रन्थस्य द्वादशत्रयोदशे अक्षरे सन्धावकारमुत्प्रेक्ष्य व्याख्यानमाह-असितं कृष्णलेश्यापरिणामवशेनान्धकारत्वात, अथवा न सन्धावकारः, किं तर्हि १, सितमेवेत्यस्यान्यथा व्याख्यामाह भाष्यकार:-'सितं'ति 'षिङ् बन्धने' इति, ततश्च गृहीतं व्याप्त च । अथवा 'दीहकालरयं जन्तुकम्म सेसिय'ति 'श्लिष श्लेषण' इति श्लषितं, अत एव भाष्यकारः 'अतिसंसिलिटुं वा जंवा इत्यादि,8 यद्वा अथवेत्यर्थः 'दीहकालरयं जन्तुकम्म सेसियमहह'त्ति 'शिष असर्वोपयोग' इति, अष्टधा भिन्नमष्टप्रकारमितियावत्, पर्यन्ते सन्धिः
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy