________________
विशेषाव कोट्याचार्य
वृत्ती
कर्मसमीकरणं
॥८६१॥
॥८६॥
प्रयोगेण, 'असितं'ति कृष्णं खयसेसियं वत्ति, दीहकालरयं जंतुकम्मं प्रागष्टया सितं पश्चाज्ज्ञानादिभिः क्षयं कृत्वा 'सेसियति शेष कृतं शेष(षित)तद् ध्मातमस्येति सिद्धः, सितध्वंसित्वात्सिद्ध इत्यर्थः । तथा चाह-'नेरुत्तिओं इत्यादि गतार्था ।। 'इतित्ति इति कर्मदहनानन्तरं 'सिज्झणासमए सिद्धस्स सतो सिद्धत्वं, णासिद्धस्स, 'भव्यजीवो न सिध्यतीति वचनात् । उवजायतीति व्याचिख्यासुराह| 'उव' इत्यादि ॥ उपजायत इति व्यवहारदर्शनं लौकिकवाचोयुक्त्या, परमार्थतस्तु तस्य तदात्मनः सतस्तदाविर्भवतीति, अथवा व्यवच्छेदार्थमेतद्, आह च-अभावतानिषेधार्थमुपजायत इत्युक्तं भगवता नियुक्तिकृता, तथाहि-जीवः संसारिपर्यायमात्रनिवृत्तौ सिद्ध उच्यते, सिद्धपर्यायोपेतत्वात् ज्योतिःपुद्गला इव, तदनेनाद्यगाथा व्याख्याता॥ अथोत्तरगाथाऽभिसम्बन्धनार्थमाह सूरिश्चोदनद्वारेण
कम्मचउकं कमसो समंति खयमेइ तस्स भणियम्मि | समयंति कए भासइ कत्तोतुल्लटिईनियमो१॥३६५७॥ कह व अपुन्नहिइयं खवेउ ? कत्तो व तस्समीकरणं?। कयनासाइभयाउ तो तस्स कम्मक्खओऽजुत्तो॥३६५८ भण्णइ कम्मखयम्मी जयाउराईऍ तस्स निढेजा।तो कहमच्छउस भवे ? सिज्झउ व कहं सकम्मंसो॥३६५९ तम्हा तुल्लहिईयं कम्मचउक्कं सभावओजस्स । सो अकयसमुग्घाओ सिज्झइ जुगवं खवेऊणं ॥३५६०॥ जस्स पुण थोवमाउं हवेज सेसं तियं च बहुतरयं । तं तेण समीकुरुए गंतूण जिणो समुग्घायं ॥३६६१॥ कयनासाइविधाओ कओ पुरा जह य नाणकिरियाहिं।कम्मस्स कीरइ खओन चेदमोक्खादओदोसा ॥३६६२। असमद्विईण निअमो को थोवं आउयं न सेसंति? । परिणामसभावाओ अद्धवबंधो व तस्सेव ॥३६६३॥ विसमं स करेइ समं समोहओ बंधणेहिं ठिईए य । कम्मद्दव्वाइं बंधणाई कालो ठिई तेसिं ॥३६६४॥
DOCOLORAKASAROGRESCHOCHEMONS