________________
15
विशेषाव कोट्याचार्य वृत्ती
कर्मसमीकरणं
॥८६२॥
॥८६२॥
आउयसमयसमाए गुणसेढीए तदसंखगुणियाए । पुवरइयं खवेहिइ जह सेलेसीऍ पइसमयं ॥३६६५॥ कम्मलहुयाएँ समओ भिन्नमुहुत्तावसेसओ कालो । अन्ने जहन्नमेयं छम्मासुक्कोसमिच्छति ॥३६६६॥ तं नोऽणन्तरसेलेसिवयणओ जं च पाडिहेराणं । पञ्चप्पणमेव सुए इहरा गहणंपि होजाहि ॥३६६७॥ तत्थाउयसेसाहियकम्मसमुग्घायणं समुग्धाओ । तं गन्तुमणो पुव्वं आवज्जीकरणमन्भेइ ॥३६६८॥ आवजणमुवओगो वावारो वा तदत्थमाईए । अंतोमुहुत्तमेतं काउं कुरुए समुग्घायं ॥३६६९॥ उद्धाहाययलोगन्तगामिणं सो सदेहविक्खंभं । पढमसमयम्मि दण्डं करेइ बिइयम्मि य कवाडं ॥३६७०॥ तइयसमयम्मि मन्थं चउत्थए लोगपूरणं कुणइ। पडिलोमं साहरणं काउं तो होइ देहत्थो ॥३६७१।। न किर समुग्धायगओ मणवइजोगप्पओयणं कुणइ । ओरालियजोगं पुण जुजइ पढमट्ठमे समए॥३६७२॥ उभयव्वावाराओ तम्मीसंबीयछट्ठसत्तमए । तिचउत्थपंचमे कम्मयं तु तम्मत्तचेट्ठाओ॥३६७३॥ विणिवत्तसमुग्धाओ तिन्निवि जोए जिणो पउंजेज । सच्चमसच्चामोसं च सो मणं तह वईजोगं ॥३६७४।। ओरालियकाओग गमणाई पाडिहारियाणं वा । पञ्चप्पणं करेजा जोगनिरोहं तओ कुरुए ॥३६७५॥
'कम्म' इत्यादि । 'तस्य' केवलिनः 'कर्मचतुष्टयं वेदनीयनामगोत्रायुर्लक्षणं, किं- 'क्रमशः' क्रमेण क्षयमेति उत ४'समं' युगपत्, 'इति' एवं भणिते चोदकेन गुरुरुत्तरमाह-'समयं समकं युगपत्तदस्य क्षयमेति, न तु क्रमशः, 'इतिकते'त्ति इत्येवं& कृते सूरिणा पक्षे पुनरपि चोदकः 'भाषते' चोदयति-'कुतः कस्मात् तुल्यस्थितिनियमः कर्मचतुष्टयस्य ?, नैवेत्यर्थः, विषमनिवन्धन
-%
USA