________________
कालनि
नमः
वृत्ती
६२०
विशेषाव०४
यिकस्य निर्गमोऽभूत , तदनेन 'उद्देसे निद्देसे य निग्गमे खेत्त काल' इत्येतावन्ति द्वाराणि व्याख्यातानि, इह च क्षेत्रकालपुरुषद्वाराणां कोट्याचार्य
प्राङ् निर्गमाङ्गतोक्तैव, ततश्च निर्गमद्वारव्याचिख्यासया 'दुविहंपि णेगमणओं तस्या अनन्तरं या गाथोक्ता-'नाम ठवणा दविए| खेत्ते काले तहेव भावे य । एसो य निग्गमस्सा निक्खेवो छबिहो होइ ॥१॥"त्ति ॥७५-७९॥ अस्या एव भावनिर्गममभिधातुकाम
आह नियुक्तिकारः॥६२०॥
खइयम्मि वमाणस्स भगवओ निग्गयं जिणिंदस्स।भावे खओवसमियम्मि वदृमाणेहिं तं गहियं।।७३५॥ किह पगयं भावेणं? कहम हिगारो पमाणकालेण? । खाइयभावेऽरुहया पमाणकाले य ज भणियं ॥२५८१॥ अहवा पमाणकालोऽवि भावकालत्ति जं च सेसावि। किंचिम्मेत्तविसिट्ठा सब्वेच्चिय भावकालत्ति ॥२५८२।। आहिक्केणं कज्जं पमाणकालेण जमहिगारोत्ति । सेसावि जहासंभवमाउन्जा निग्गमे काला ॥२५८३॥ खेत्तं मयमागासं सव्वद्दव्वावगाहणालिंगं । तं दव्वं चेव निवासमेत्तपजायओ खेत्तं ॥२५८४॥ तं च महासेणवणोवलक्वियं जत्थ निग्गयं पुवं । सामाइयमन्नेसु य परंपरविणिग्गमो तस्स ॥२५८५॥
'खई'त्यादि । क्षायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य भावे, भावशब्द उभयथापि संबध्यते, भावे क्षायोपशमिके वर्तमानैस्तद् गृहीतं, अन्यच्च कैः १, गणधरादिभिरिति गम्यते, कथं ?, उच्यते-तत्र गौतमस्वामिना निषधात्रयेण चतुर्दश पूर्वाणि | गृहीतानि, प्रणिपत्य पृच्छा निषद्याः तासां त्रयं तेन, कथय भगवन् ! तचं, भगवानाह--उपने दि वा, एवं विगएइ वा, धुवेइ वा' |४ तस्मादेव वचनत्रयाद्यत् सत्तदुत्पादव्ययधौव्यवद् अन्यथा सचायोगादित्येवं तेषां प्रतीतिर्भवतीति, ततस्ते अन्तर्मुहर्नेन चतुर्दश पूर्वा
RECRECR545050%