________________
विशेषाव कोट्याचार्य
॥६२१॥
CHAMAKASOTECAR
णि रचयन्ति, पूर्वभवभावितश्रुतमतित्वाद्वीजबुद्धित्वात् , ततो भगवं अणुण्णं करेइ, सक्को य दिव्वं वैरमयं थालं चुनाणं भरेऊण कालनिसामिमुवागच्छति, ताहे सामी सीहासणाओ उद्वेत्ता पडिपुण्णं मुढि केसराणं गिण्हइ, ताहे गोयमसामिप्पमुहा एक्कारसवि गणहरा गमः | ईसिमोणया परिवाडीए ठायन्ति, देवा आयोजकलकलं (निरंभिय) निसामेन्ति, ताहे सामी पुवं तित्थं गोयमसामिस्स दब्वेहिं गुणेहिं पञ्जवेहिं अणुजाणामित्ति भणइ, चुन्नाणि य सीसे छुहइ, तओ देवदाणवा भत्तीए तेसिमुवरि चुण्णपुप्फवासं वरिसन्ति, गणं च सुध
है ॥२१॥ म्मसामिस्स धुरे ठवेत्ता अणुजाणइ, एवं सामइयं वीराओ विनिग्गय, अत्थओ तु परिकहियं, सामाइयसुतं पुण विनिग्गयं गणहरेहितो" उक्तं निर्गमद्वारम् ॥२५८०॥ अमुमेवार्थ किश्चिद्भाष्यकार आह-'किहे'त्यादि । यदि एत्थं पुण अहिगारो पमाणकालेणं ततः किह पगयं भावेणेत्युक्तं धुरि द्वारगाथायां, अनयोरभे(में)दाद्विरोध इत्यभिप्रायः, उच्यते, यतः क्षायिकभावकालेऽर्हता प्रमाणकाले च 'यत्' यस्मात्सामायिक भणितं, अतोऽत्र शब्दभेदो यदि परं, नार्थभेदः, द्वाभ्यामप्यधिकारात् , अथवा नैतौ द्वौ, किंतहिं ? एक एवेति, आह च-'अहवे'त्यादि । अथवा प्रमाणकालोऽपि भाव एव, अद्धाकालरूपत्वात् , तस्य च 'जीवा चेवाजीवा चेवे'त्यनेन भावत्वात् , यस्माच्च शेषा अपि आस्तां तावदयं, किश्चिकिश्चिन्मात्रविशिष्टाः सन्तः स्वस्थाने सर्व एव ते भावकाल इति, परमार्थेनेत्य| र्थः । अतः प्रकृताधिकारावेकविषयाविति ॥८१-८२॥ 'आही त्यादि ॥ जं च अहिगारोत्ति भणतीति तं आहिक्केणं कजं पमा-| णकालेन, अधिकारवाचोयुक्तयेत्यर्थः, अन्यथा सेसावि दव्वकालादयो जहासंभवमधिकारेऽस्मिन् योज्याः, न कश्चिद्विरोधो, भाष्यप्रक्रमेणान्तरङ्ग कालद्वारम् । 'खेत्त'मित्यादि ॥ 'क्षि निवासगत्यो रिति, आकाशं मतं-आकाशं तदुच्यते, तच्च सर्वद्रव्यावगाहनालिङ्गमाधारत्वात् , तच्च द्रव्यमेव सत् निवासपर्यवमात्रधरणात् क्षेत्रं भण्यते । 'तं चे'त्यादि ॥ तच्च महासेनवनोद्यानचिह्न यत्र प्रथमतयैवेह