SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्तौ ।।६२२॥ Ot तीर्थे सामायिकं निर्गतं, अन्येषु तु परम्परनिर्गमोऽभूत् सामायिकस्य । द्वारम् ||८३ - ८५॥ दव्वाऽभिलावचिंधे वे धम्मत्थभोगभावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ नि. ७३६ ।। आगमओऽणुवउत्तो इयरो दव्वपुरिसो तहा तइओ । एगभवियाइतिविहो मृलुत्तरनिम्मिओ वावि ॥ २५८७|| अभिलावो पुंलिंगाभिहाणमेत्तं घडो व्व चिंधे उ । पुरिमाकिती नपुंसो वेओ वा पुरिसवेसो वा ।। २५८८ ।। वेपुरिसोतिर्लिगोवि पुरिसवेयाणुभूइकालम्मि । दारं । धम्मपुरिसो तयज्जणवावारपरो जहा साहू ॥ २५८९ ॥ अत्थपुरि सो तयज्जणपरायणो मम्मणो व निहिपालो । भोगपुरिसो समज्जियविसयसुहो चक्क वट्टिव्व ।। २५९० ।। भावपुरिसो उ जीवो सरीरपुरिसयणओ निरुत्तिवसा । अहवा पूरणपालणभावाओ सव्वभावाणं ।। २५९१ ।। दव्वपुरिसाइ भेयाऽवि जं च तस्सेव होंति पजाया । तेणेह भावपुरिसो सुद्धो जीवो जिनिंदो व्व ।। २५९२ || पगयं विसेसओ तेण वेयपुरिसेहिं गणहरेहिं च । सेसावि जहासंभवमाउज्जा उभयवग्गेऽवि ।। २५९३ ।। निक्खेव कारणम्मी चव्विह दुविहोय होइ दव्वम्मि । तद्दव्वमण्णदव्वे अहवावि निमित्तनेमित्ती ७३७॥ 'दव्वा' इत्यादि ।। भावेऽधिकृते भावपुरुषो जीवः शुद्धस्तीर्थकरस्तेनाधिकारः, तुशब्दाद्वेदपुरुषैश्च गणधरैः । ८६ । 'आगम' इत्यादि ॥ द्रव्य पुरुषो द्वेधा-आगमतो नोआगमतश्च तत्रागमतोऽनुपयुक्तः द्रव्यपुरुषः, इतरो नोआगमतस्त्रेधा - ज्ञशरीरो भव्यशरीरः तद्व्यतिरिक्तश्च, अमुमङ्गीकृत्याह - "तइओ वतिरित्तो तिविहो एगभवियपुरिसे बद्धाउए अहिमुहनामगोते य" अथवा व्यतिरिक्तः मूलगुण निर्मित उत्तर पुरुषनिरूपणं ॥६२२॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy