________________
पुरुषनिरूपण
XI
॥६२३॥
s%C3%
गुणनिर्मितश्चेति द्वेधा, आद्यस्तत्प्रायोग्याणि द्रव्याणि, द्वितीयस्तु तदाकारवन्ति । दारं ॥८७॥ 'अभी'त्यादि । अभिलप्यतेऽनेनेत्यभिविशेषाव
४ लापः-शब्दः, अभिलापपुरुषः पुल्लिङ्गाभिधानमात्रं यथा घटः पट इति वा । दारं । चिढ़े-चिह्नपुरुषः, अपुरुषोऽपि सन् साक्षात्पुरुषाकृतिः वृत्ती
नपुंसकं, श्मश्चाद्युपलक्षितत्वात् , अथवा 'वेद' पुरुषवेदः चिह्नपुरुषः, चियतेऽनेनेति चिह्नपुरुषः, पुरुषवेषो वा यः स्त्र्यादिरेष चिह्न
पुरुषः। दारं, 'वेद'इत्यादि ॥ त्रिष्वपि लिङ्गेषु स्त्रीपुंनपुंसकेषु तृणज्वालोपमवेदानुभवकाले वेदपुरुष इति । द्वारम् । 'धम्मे'त्यादि स्पष्टम् । ॥६२३।।।
ही दारं ॥८८॥ 'अत्थे' इत्यादि 'भोगा'इत्यादि स्पष्टम् । द्वारम् ।।८९॥ 'भावे'त्यादि ॥ भावपुरुषो 'जीव' शरीरी, कथं?, पू:-शरीरं लपुरि शेत इति निरुक्तिवशात् , शरीरशयनादित्यर्थः, अथवा सर्वभावपूरणपालनसामर्थ्यात् सर्व एव जीवः पुरुषः, शुद्धस्वभावावस्थानात् ।
तथा-'दव्य'इत्यादि । 'जं च'त्ति यस्माच्च द्रव्याभिलापचिह्नवेदधर्मार्थभोगपुरुषा अपि तस्यैव शुद्धस्यात्मनः 'पर्यायाः' भेदा विशेषा उपाधिकृता वर्तन्ते, तेनेह भावपुरुषः शुद्धो मुख्यो जीवः सत्त्वोऽधिक्रियते, सामायिकनिर्गमाङ्गत्वेन, क इवेत्याह-जिनेन्द्रवद्, | अशेषकल्मषविप्रमुक्तश्रीमन्महावीरवर्द्धमानस्वामिवत् । एतदेवाह-'पगय'मित्यादि पुबद्धं, गतार्थम् । अन्यथोपसर्जनवृत्त्या शेषा अपि | धर्मपुरुषाभिलापपुरुषादयो 'यथासंभवं' यथाऽविरोधः 'आयोज्याः ' विवक्षणीयाः, कब ? इत्याह-उभयवर्गेऽपि तीर्थकरवर्ग गण-1 | धरेषु चेति । दारं ॥९०-९३॥ अथ पुरुषनिक्षेपव्याख्यानानन्तरं कारणनिक्षेपव्याख्यानायाह नियुक्तिकारः-'निक्खेवो' इत्यादि ॥ निक्षे
पणं निक्षेपः 'क्षिप प्रेरणे' इत्येतस्य सतो वस्तुनो निश्चयेन प्रेरणं, मोक्षणमित्यर्थः, स निक्षेपः 'चतुर्विधः' चतूरूपो भवति, कस्येत्याह*'कारणंमि', अथ कारणमिति कः शब्दार्थः, तत्र करोतीति कारणं, किमुक्तं भवति ?-कर्तरि कारके स्वात्मानं कार्य कारयतीत्यर्थः, | तस्मिन् , इह च कारणस्येति वक्तव्ये यत्सप्तम्या निर्देशं करोति तदेतत् ज्ञापयति-मृत्तन्त्वादि द्रव्यं घटपटादिपर्यायाणामधिकरणमिति ।
A4%3-x
xx
4.