SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कोव्याचार्य वृत्ती विशेषाव०४ अथ नामस्थापने अनादृत्याह-'द्रव्ये द्रव्यकारणेऽधिकृते द्विविधं भवति-आगमतो नोआगमतश्च, आगमतः प्राग्वत् , नोआगमतस्त्रि कारणनिविधः, तत्र तद्वयतिरिक्तं द्वेधा, कथमित्याह 'तहव्वमन्नदव्वेत्ति तव्यकारणमन्यद्रव्यकारणं चेति समुदायार्थः। तस्यैव द्रव्यं रूपणं | कारणं-जनकं तद्रव्यं च तत्कारणं च तद्र्व्यकारणं, तद्यथा-तन्तवः पटस्य, अन्यस्त्वात्मव्यतिरिक्तः, अन्यस्यापि द्रव्यमन्यद्रव्यं, 13 कारणं-निमित्त, अन्यद्रव्यं च तत्कारणं चान्यद्रव्यकारणं, तद्यथा-तस्यैव पटस्य वेमादयः, अथवा व्यतिरिक्तं कारणं 'दुविहं' ॥६२४॥ 15॥२४॥ |'निमित्तनेमित्तित्ति निमित्तकारणं नैमित्तिककारणं च, तत्र निमित्तं च तत्कारणं च निमित्तकारणं-स्वरूपकारणं, यथा तस्यैव , पटस्य तन्तुसमूहः, तथा निमित्त भवं नैमित्तिक, नैमित्तिकं च तत्कारणं च नैमित्तिककारणं, तन्तुसमुदाये आतानवितानचेष्टाहेतुाधिकावेमादि, अर्थाभेदेऽपि च भेदोपन्यासः सज्ञान्तरमात्रविशेषज्ञापनार्थः । अथवा व्यतिरिक्तं तृतीयं द्वैतम् ।।२५९४॥ समवाइ असमवाई छव्विह कत्ता य करण कम्मंच। तत्तोय संपयाणापयाण तह संनिहाणे यानि.७३ तहव्वकारणं तंतवो पडस्सेह जेण तंमयया। विवरीयमनकारणमिटुं वेमादओ तस्स ॥२५९६॥ जइ तं तस्सेव मयं हेऊ नणु कजकारणेगत्तं । न य तं जुत्तं ताई जओऽभिहाणाइभिन्नाइं ॥२५९७।। तुल्लोऽयमुवालभो भेएऽविन तंतवो घडस्सेव । कारणमेगंतेविय जओऽभिहाणादओ भिन्ना ॥२५९८॥ जं कजकारणाई पलाया वत्थुणो जओ ते य । अन्नेऽणन्ने य मया तो कारणकजभयणेयं ॥२५९९।। नत्थि पुढवीविसिट्ठो घडोत्ति ज तेण जुज्जइ अणन्नो । जं पुण घडोत्ति पुव्वं न आसि पुढवी तओ अन्नो॥२६००॥5 जह तंतवो निमित्तं पडस्स वेमादओ तहा तेसिं। जं चेट्टाइनिमित्तं तो ते पडयस्स नेमित्तं ॥२६०१॥ BREARRECIRCRORESERRORS
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy