SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥६२५॥ 'समवायी 'त्यादि ॥ समवायिकारणमसमायिकारणं च तत्र सं- एकीभावे अथवाऽपृथग्भावे 'इण् गतौ' 'अय गतौ षा' ततश्चैकीभावेनापृथग्गमनं समवायः संश्लेषः संसर्ग इति पर्यायाः, स एषां विद्यत इति समवायिनः समवायिनश्च ते कारणं च समवायिकारणं, | केते ?, तन्तवः पटस्य, तेषु समवायाद्, वेमादि त्वसमवायिकारणमार्हतानां, अयं तावदोघार्थः ।। अथवा व्यतिरिक्तं कारणम् -'छव्विह' इत्यादि ' षड्विधं' षड्रूपं, अनुस्वारस्य प्राकृतशैल्या लुप्तत्वात् इदं च कारणलक्षणं करोतीति कर्त्तरि व्युत्पत्तेः, स्वेन व्यापारेण कार्ये यदुपयुज्यते तत्कारणं । तत्र कर्त्ता कारणं, कार्ये स्वातन्त्र्येणोपयोगात्, तमन्तरेण विवक्षितकार्यानुत्पत्तेः अभीष्टकारणवत्, ततश्च घटोत्पत्तौ कुलालः कारणं, तथा 'करण' त्ति मृत्पिण्डादि तु करणं, तस्य कारणत्वं साधकतमत्वान्मृत्पिण्डादेः, तथा कर्म च कारणं, क्रियते-निर्वर्त्यते यत्तत्कर्म कार्य, आह-कथं कर्मणः कारणता १, तदा अलब्धात्मलाभत्वात्, उच्यते, कार्यनिर्वर्त्तनक्रियाविषयत्वे| नोपचारात्, उक्तञ्च - "निर्वर्ण्यं वा विकार्यं वा, प्राप्यं वा यत्क्रियाफलम् । तत् दृष्टादृष्टसंस्कारं, कर्म कत्तुर्यदीप्सितम् ॥१॥" इत्यादि, मुख्यवृच्या वाऽसौ कारणं अर्पणगुणेन कर्म कारणमुच्यते, 'तत्तो य संपयाणं' ति संप्रदानं च कारणं घटस्य, तस्य कर्मणाऽभिप्रेतत्वात्, तदन्तरेण तस्याभावात्, सम्यक् सत्कृत्य वा यत्नेन दानं संप्रदानं, अत एव च रजकस्य वस्त्रं ददातीति संप्रदाने न चतुर्थी, किन्तु ब्राह्मणाय घटं ददातीति । 'अपायाण'त्ति अपादानं च कारणं, विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्योपकारक त्वात्, 'दो अवखण्डने ' दानं - खण्डनं अपसृत्य मर्यादया दानमपादानं, पिण्डापाये भुवो ध्रुवत्वात् अपादानतेति सा च घटस्य कारणं, तामन्तरेण तस्यानुत्पत्तेः, 'तह संणिहाणे य'त्ति तथा संनिधानं च कारणं, तस्याधारतया कार्योपकारकत्वात्, सन्निधीयते यत्र कार्य तत्संनिधानं - अधिकरणं, तच्च घटस्य चक्रं तस्यापि भूस्तस्याकाशं, तस्य त्वधिकरणं नास्ति, स्वप्रतिष्ठत्वात् सर्वे तदभावे कारणनिरूपणं ॥६२५॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy