SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य | पुण्यपापतत्पार्थक्यसिद्धिः वृत्ती ॥५७८॥ ॥५७८॥ CONCREAAREASOOR निष्कारणताऽविशेषात् , नास्ति स्वभावः निष्कारणत्वात्खरशृङ्गवत् ॥९५-९६॥'अहे'त्यादि । अथ वस्तुधर्मः स स्वभाव उच्यते, तो |परिणामो स जीवकम्माणं पुण्णेतराभिहाणो, एतदुक्तं भवति-जीववस्तुधर्मत्वे स स्वभाव आत्मनः कर्माभिधानः परिणामः, 'संरम्भसमारम्भारम्भयोगकृतकारितानुमतिकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकश' (तत्त्वार्थे अ०६) इत्यष्टोत्तरं परिजामशतमिति वचनात्, तच्च कर्म, अथवा कर्मण एव वस्तुरूपस्य धर्मः कश्चित्परिणामः-शुभाशुभाध्यवसायः पुण्येतराभिधानः, 'शुभः पुण्यस्य' 'विपरीतः पापस्येति (तचार्थे अ०६) वचनात, आह-सोऽप्यस्तीति कथं गम्यते, उच्यते,-'कारणकजाणुमाणाओति कारणानुमानात कार्यानुमानाच्च ॥२३९७॥ तथाहि किरियाणं कारणओ देहाईणं च कजभावाओ । कम्मं मदभिहियंति य पडिवज तमग्गिभूइव्व ॥२३९८॥ तं चिय देहाईणं किरियाणंपि य सुभाऽसुभत्ताओ। पडिवज पुण्णपावं सहावओ भिन्नजाईयं ।।२३९९॥ सुहदुक्खाणं कारणमणुरूवं कजभावओऽवस्सं । परमाणवो घडस्स व कारणमिह पुण्णपावाई ॥२४००॥ सुहदुक्खकारणं जइ कम्मं कजस्स तयणुरूवं च पित्तमरूवं तपि ह अह रूविं नाणुरूपं तो ॥२४०१॥ नहि सव्वहाऽणुरूवं भिन्नं वा कारणं अह मयं ते । किं कज-कारणत्तणमहवा वत्थुत्तणं तस्स ? २४०२॥ सव्वं तुल्लातुल्लं जइ तो कजाणुरूवया केयं । सोम्म । सपजाओ कज्जं परपज्जओ से सो॥२४०३।। किं जह मुत्तममुत्तस्स कारणं तह सुहाइणं कम्मं । दिटुं सुहाइकारणमन्नाइ जहेह तह कम्मं ॥२४०४॥ होउ तयं चिय किं कम्मणा न जं तुल्लसाहणाणंपि । फलभेदो सोऽवस्सं सकारणो कारणं कम्मं ॥२४०५॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy