________________
964
* स्वभाववाद
निरासः
वृत्ती
॥५७७॥
णानुमानमिति द्वैतवादिसिद्धान्तः । द्वारम् । भवेत् स्वभावत एव भवप्रसूतिरिति पञ्च द्वाराणीति पूर्वपक्षः। भण्यते समाधिः पाश्चात्यविशेषाव.. कोव्याचार्य
विकल्पस्य-न स्वभावात् भवः, उपपश्यसहिष्णुत्वादस्य, कथमित्याह यतोऽभिमतः सः ॥११॥
होज सभावो वत्थु निक्कारणया व वत्थुधम्मो वा । जइ वत्थु णत्थि तओऽणुवलद्धीओ खपुष्कं व ॥२३९२॥
___ अचंतमणुवलद्धोऽवि अह तओ अत्थि नत्थि किं कम्मं । हेऊ व तदत्थित्ते जो नणु कम्मस्सवि स एव ॥ ॥५७७॥
कम्मस्स वाभिहाणं होज सभावोत्ति होउ को दोसो। पइनिययागाराओ न य सो कत्ता घडस्सेव ॥ मुत्तोऽमुत्तो व तओ? जइ मुत्तो तोऽभिहाणओ भिन्नो । कम्मत्ति सहावोति य जइ वाऽमुत्तो न कत्ता तो॥ देहाणं वोमंपिव जुत्ता कज्जाइओ य मुत्तिमया । अह सो निकारणया तो खरसिंगादओ होंतु ॥२३९६॥ अह वत्थुणो स धम्मो परिणामो तो स कम्मजीवाणं । पुन्नेयराभिहाणो कारणकजाणुमेओ सो ॥२३९७॥
'होज्जे'त्यादि ॥ स्वभावे विकल्पत्रयं, किश्चातः?, यदि वस्त्वसौ तन्न, प्रधानपुरुषेश्वरादीनां परिगणितत्वाद् , अतो नास्त्यसौ, अनुपलब्धेः खपुष्पवत्, अथ मन्येथाः-परमाणुना नैकान्तिको हेतुरुच्यते, कर्म नास्तीति प्रतिज्ञायामप्येवमेवानैकान्तिको भविष्यति॥१२॥ 'अचंते'त्यादि। 'कम्मे'त्यादि स्पष्टा।९३-९४|अत्रैव विकल्पे खभावस्वभावं चिन्तयन्नाह-'मुत्तो इत्यादि द्वे गाथे ।।मूर्तत्वेभिधानभेदो, नार्थभेदः, कथमित्याह-कर्म स्वभाव इति च, अमूर्तश्चेत्नतो न कर्ता देहादेः, अमूर्तत्वाद्वयोमवत्, तथा 'जुत्तामुत्तिमता' युक्ता-घट
मानिका कर्मणः, का ?-'मूर्तिमत्ता' मूर्तिमचं 'कजादितो क्रियाकार्यत्वाद् घटवत्, आदिशब्दात्कार्यमूर्त्तत्वादिभ्योऽणुवत् शुक्रशोजाणितादिवद्वा, अथासौ स्वभावो निष्कारणता नाम, ततः स्वभावाजगद्वैचित्र्यं भवति, उच्यते, 'तो' ततः खरविषाणादयोऽपि भवन्तु,