________________
पुण्यपापस्वातंत्र्य
॥५७६॥
विशेषाव०
पावुकरिसेऽहमया तरतमजोगावगरिसओ सुभया। तस्सेव स्वए मोक्खो अपत्थभत्तोवमाणाओ॥२३८९॥ कोव्याचार्य साहारणवण्णादि व अह साहारणमहेगमत्ताए। उक्करिसावगरिसओ तस्सेव य पुण्णपावक्खा ॥२३९०॥ वृत्ती
एवं चिय दो भिन्नाइं होज दा होज्ज व सभावओचेव । भवसंभूई भण्णइ नसभावाओजओऽभिमओ॥२३९१॥ ॥५७६॥
'पुण्ण'इत्यादि ॥ पुणातीति पुण्यं, शोधयतीत्यर्थः, तस्योत्कर्षे -लेशतो लेशतः परिवृद्धौ ‘शुभता' आरोग्यता-ज्योतिष्कता फलं यावत् प्रकृष्टं स्वर्गः, ततस्तस्यैवारोग्यस्य तरतमयोगापकर्षतो मनाङ् मनागपचयतो 'हानिः' दुःखता यावत्प्रकृष्टं नरक इति, तस्यैवेत्थं प्रकर्षापकर्षवतः सकलपुण्यस्य क्षये मोक्षः, तृतीयमापवर्गिकं फलमित्यर्थः । अत्रोदाहरणमाह-पथ्याहारोपमानात्, पथ्याहाराभ्यवहारोदाहरणेनायमर्थो भावनीयः, तथाहि-पथ्यपथ्यतराहारोपयोगे प्रकृष्टमारोग्यं पुंसः, तस्यैव पथ्याहारस्य किश्चित्किश्चित्परिवर्जनादारोग्यसुखहानिः, सर्वथा वाऽनभ्यवहरणात् शुभाभावकल्पो मोक्ष इति । दारं ॥८॥तथा-'पाव'इत्यादि ।पांसयतीति पापं, | आत्मानं मलिनयतीत्यर्थः, तस्योत्कर्षेऽधमता प्रकृष्टा, नारकत्वात् , तस्यैव विशुद्धौ शुभता स्वर्गः, तत्क्षयो मोक्षः, यथाऽत्यन्तापथ्या
हारसेवनातः प्रकृष्टमनारोग्यं, तस्यैव किञ्चित्किश्चित्परिवर्जनादारोग्यलेशसद्भावः, अशेषत्यागान्मृतिकल्पो मोक्षः।।८९।। 'सा'इत्यादि ।। = अथेत्यानन्तर्यार्थः, साधारणं-उभयं पुण्यपापं, तच्च हरितालगुलिकासमभागवणकवद्वर्णनीयं नरसिंहवद्वा, 'अह तस्सेव पुन्नपावक्खा ' | | इति अथ तस्यैवोभयस्य समस्य सतः पुण्याख्या पापाख्या च, कथमित्याह-'उकरिसावगरिसओति एकस्य राशेदको गुणः | समाधिको भवति तदाऽसौ पुण्यं, इतरस्तु तेनैव हीनत्वात् पापं, यावत् प्रकृष्टः प्रकर्मः । दारं ॥१०॥ चतुर्थद्वारमाह-एव'मित्यादि । एवमेव केषाश्चिन्मतेन द्वे अपि भिन्ने स्यातां, सुखदुःखयोर्योगपद्येनानुभावात् , एतदुक्तं भवति-क्रमेण सुखदुःखाभूद्यनुतेरनुरूपकार
ASTUSTESSASSOS