________________
विशेषाव कोव्याचाये वृत्तौ
॥५७९॥
AUR1550-50
एत्तो चिय तं मुत्तं मुत्तबलाहाणओ जहा कुंभो। देहाइकनमुत्ताइओ व्व भणिए पुणो भणइ ॥२४०६॥
पुण्यपापततो किं देहाईणं मुत्तत्तणओ तयं हवइ मुत्तं । अह सुहदुक्खाईणं कारणभावादरूवंति ॥२४०७॥
त्पार्थक्यन सुहाईणं हेऊ कम्मं चिय किंतु ताण जीवोऽवि । होइ समवाइकारणमियरं कम्मति को दोसो॥२४०८॥ सिद्धिः इय रूवित्ते सुहदुक्खकारणत्ते य कम्मुणो सिद्धे । पुण्णावगरिसमेत्तेण दुक्खबहुलत्तणमजुत्तं ॥२४०९॥
॥५७९॥ कम्मप्पगरिसजणियं तदवस्सं पगरिसाणुभूईओ। सोक्खप्पगरिसभूईजह पुण्णप्पगरिसप्पभवा ॥२४१०॥ तह बज्झसाहणप्पगरिसंगभावादिहण्णहा न तयं । विवरीयबज्झसाहणबलप्पगरिसं अवेक्खेज्जा ॥२४११॥ देहो नावचयकओ पुण्णुकरिसे व्व मुत्तिमत्ताओ। होज व स हीणतरओ कहमसुभयरो महल्लो य?॥२४१२।। एवं चिय विवरीयं जोएजा सव्वपावपक्खेऽवि । न य साहारणरूवं कम्मं तकारणाभावा ॥२४१३॥
क्म्म जोगनिमित्तं सुभोऽसुभो वा स एगसमयम्मि । होज न ऊभयरूवो कम्मपि तओतयणुरूवं ॥२४१४॥ नणु मणवइकाओगा सुभासुभावि समयम्मि दीसंति । दवम्मि मीसभावो भवेज न उ भावकरणम्मि ॥२४१५॥ * झाणं सुभमसुभं वा न उमीसंजंच झाणविरमेऽवि। लेसा सुभाऽसुभा वा सुभमसुभं वा तओकम्मं ॥२४१६॥
पुव्वगहियं च कम्मं परिणामवसेण मीसयं नेजा। इयरेयरभावं वा सम्मामिच्छाई न उगहणे ॥२४१७॥ मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भज्जो ॥२४१८॥ सोहणवण्णाइगुणं सुभाणुभावं च ज तयं पुण्णं । विवरीयमओ पावं न बायरं नाइसुहुमं च ॥२४१९॥