________________
विशेषाव : कोट्याचार्य वृत्तौ
1146011
4:11
*10*6****
does तज्जोगं चिय रेणुं पुरिसो जहा कयन्भगो । एगक्खेत्तोगाढं जीवो सव्वप्पए सेहिं ॥२४२०॥ अविसि पोग्गलघणे लोए थूलतणुकम्मपविभागो । जुज्जेज्ज गहणकाले सुभासुभविवेयणं कत्तो ? || २४२१ ॥ अविसिद्धं चिय तं सो परिणामाऽऽसयस भावओ खिप्पं । कुरुते सुभमसुभं वा गहणे जीवो जहाऽऽहारं ॥ २४२२।। परिणामाssसयवसओ घेणूए जह पओ विसमहिस्स । तुल्लोऽवि तदाहारो तह पुण्णापुण्णपरिणामो ॥२४२३ ॥ जहवेगसरीरम्मिवि सारासारपरिणामयामेइ । अविसिट्ठो वाऽऽहारो तह कम्मसुभासुभविवागो ॥२४२४|| सायं सम्मं हासं पुरिसरइसुभाउनामगोत्ताइं । पुण्णं सेसं पावं नेयं सविवागमविवागं ॥ २४२५ ॥ असइ बहि पुण्णपावे जमग्गिहोत्ताइं सग्गकामस्स । तदसंबद्धं सव्वं दाणाईफलं च लोअम्मि ॥२४२६ ॥ छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहिं उ सह खंडियसएहिं नि. १८० 'किरी' त्यादि । किरियाणं कारणओत्ति इदं कारणेन कार्यानुमानं, फलवत्यो दानादिक्रियाः क्रियात्वाद् घटाद्यर्थक्रियावत्, | अत्र क्रिया कारणं, तस्मात्क्रियाख्यात्कारणादसौ शुभाशुभफलस्वभावो मीयत इति, उक्तञ्च - " समास्वतुल्यं विषमासु तुल्यं, सतीष्वसच्चाप्यसतीषु सच्च । फलं क्रियास्वित्यथ यन्निमित्तं, तदेहिनां सोऽस्ति तु कोऽपि धर्मः ॥" तथा-देहादीनां च कार्यभावात् कार्यानुमेयोऽसाविति, देहादीनां कारणमस्ति कार्यत्वान्मृद्दण्डचक्रसूत्रादिसमेतसमर्थकुम्भकारारम्भ (ब्ध) घटस्येव प्रयत्नः, न च दृष्ट एवास्य हेतुचक्षुर्ग्राह्यः शुक्रशोणितादिसमवायेऽपि तदनुत्पत्तेः उक्तञ्च - " इह दृष्टहेत्वसंभविकार्यविशेषात्कुलालयत्न इव। हेत्वन्तरमनुमेयं तत्कर्म शुभाशुभं कर्तुः ॥१॥ अतः कार्यानुमेयत्वादिति प्रतिपद्यस्त्र कर्मेति । आगमेनाप्याह- 'कम्म' मित्यादि पच्छद्धं प्राग्वत् ॥९८॥ प्रकृत
पुण्यपापत|त्पार्थक्य
सिद्धिः
॥ ५८० ॥