SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पुण्यपापतत्पार्थक्यसिद्धिः वृत्तौ ॥५८१॥ मायोजयबाह-तंचियेत्यादि।तं चिय कम्म पडिवजपुण्णपावं, किंविशिष्टमित्याह-स्वभावतो 'भिन्नजातीय विलक्षणं, कथं?, विशेषाव कार्यानुरूपकारणतया कारणानुरूपकार्यतया च ॥ अथामुमेवार्थमाद्यविकल्पषणपूर्वमेवामत्रा(भिधातुमानान्तरा)भिधानद्वारेणाह-'सुहकोट्याचार्य मा दुक्वाण'मित्यादि ॥सुख-स्वर्गादिफलं दुःखं-नरकादिफलमतस्तयोः सुखदुःखयोभिन्नजातीययोः 'अनुरूपं कारणं स्वानुरूपं निव न्धनं 'अवश्यं' नियमेनास्तीति पक्षः, कार्यत्वादिति हेतुः, घटस्येव परमाणवः, तच्च अनयोः प्रत्येकं कारणं पुण्यं पाप चेत्यतः कमैंव ॥५८१॥ कारणम् । एवमुक्ते सत्याह-'सुहेत्यादि । यदि कर्म पुण्यपापसज्ञितं सुखदुःखयोः कारणं 'न स्वभावः कारक' इति वचनात्, तथा कार्यस्य च तदनुरूपं यदीष्यते सुहदुक्खाणं कारणमणुरूवंतिवचनात् 'तो'तत एव वचनात् तदप्यनुरूपमेव प्राप्तं,अतः किमुच्यतेपरमाणवो घडस्सेव ?, तदपि कार्यानुरूपमिति, अथ मन्यसे परमाणुसाधम्र्येण रूपि तत्पुण्यपापं तो ततः 'नाणुरूवं' न स्वानुरूपं कारणस्य कार्य, तस्यामूर्तत्वात् । ९९-२४०१॥उच्यते-'नहीं'त्यादि । नैव सर्वथाऽनुरूपं कारणं,कार्यस्येति शेषः,तथा 'भिन्न धाअन| नुरूपं वा कारणं कार्यस्य ?, पराभिप्रायमाह-अथ मतं'अभीष्टं 'ते' तव कारणं कार्यानुरूपमकार्यानुरूपं चेति, उच्यते-किं कार्यकारणत्वे ?, |न, तयोरेकवस्तुत्वादेकवस्तुत्वं, सर्वथा तुल्यत्वाभ्युपगमात् , अनुरूपपक्षोऽयं, अथ चेन्न कार्यानुरूपं कारणं ततोऽवस्तुत्वं तस्य कारणस्य, इत्थमेव ततस्तस्य कार्यस्यानुरूपत्वोपपत्तेः, तस्मात्सर्व तुल्यमिति वाक्यार्थः। एवमुक्ते पूर्वापरविरोधं चुचोदयिषुराह-'सव्व मित्या | दि । यदि सर्व तुल्यातुल्यं ततः कार्यस्यानुरूपता केयं कारणं प्रति ? येन प्रतिज्ञायते सुखदुःखयोरवश्यमनुरूपं कारणमिति, उच्यतेहे सौम्य ! हारीताञ्चलभ्रातः! 'यत्' यस्मात् कारणस्य कार्य स्वपर्यायो वर्त्तते अतोऽनुरूपव्यपदेशः प्रवर्तते, शेषस्वपरकार्यसङ्घातः परपर्यायोऽतोऽननुरूपव्यपदेश इति ॥ तदेवं मूर्तस्य कर्मणः पुण्यपापसज्ञितस्य सद्वद्याख्यामूर्त कार्यमिति स्थापिते पृच्छति-'किं
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy