SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पुण्यपापतस्पार्थक्यसिद्धिः वृत्तौ ॥५८२॥ विशेषाव. जहेत्यादि । किं यथा मूर्तमग्न्यादि अमूर्तस्य तदाकारप्रतिभासस्य 'कारणं' निमित्तं तथा 'कर्म'पुण्यपापरूपं.सुखादीनां ?, ओकोट्याचार्य मित्युच्यते, को दृष्टान्तः ? इति चेद् , उच्यते-यथेहान्नादि सुखादीनां कारणं 'दृष्टं उपलब्धं, तथा कर्मापि सुखादेः॥ ०२-०४॥ आह ४ यद्येवम्-'होउ'इत्यादि । अन्नमेव शुभं सुखादेनिमित्तमस्तु, किं कर्मणा दृष्टहान्यदृष्टपरिकल्पनाधायिना?, तथाहि-आत्मसंसृष्टमन्नं तत्का| रीति, न, 'ज'मित्यादि भावितम् । 'एत्तो' इत्यादि । अत एव तन्मृतं कर्म, मूर्तस्यानादेर्बलाधानकारित्वात् कुम्भवत्, अथवा मूर्त कर्म मूर्तस्य देहादेः कारणत्वात्कुम्भस्य मृद्वत् इति भणिए सूरिणा पुनर्भणति चोदकः-नन्विह देहो उभयमुपप्लवते, तथाहि-'तो' ४ इत्यादि । तो किं तयं हवउ मुत्तं देहादीणं मुत्तत्तणओ घटमूर्त्तत्वादणुवत् , अह अरूवंति, सुखदुक्खाणं कारणभावादात्मवत् । किमत्र ॥५८२॥ द न्याय्यं ?, उच्यते-'न सु०'इत्यादि ॥ न सुखादेर्हेतुः कमैंव केवलं, अपि तु तेषां जीवोऽपि भवति कारणं, इयमत्र प्रक्रिया-इह सुखादेः | कार्यस्यामूर्त्तमात्मा समवायिकारणं, परिणामिकारणमित्यर्थः, मृतं कर्म असमवायिकारणं, सहकारिकारणमित्यर्थः, सगाद्याकाशादि मृर्तामृतं निमित्तकारणं, अपेक्षाकारणमित्यर्थः, तस्मादमूर्तस्य अमृतं च मृतं च कारणमितिस्थितम् । अधुनाऽऽद्य विकल्पं परावर्त| यत्राह-'इय' इत्यादि । एवं स्वभावादिव्यपोहेन 'कर्मणः' पुण्यपापलक्षणस्य रूपित्वे सुखादिकारणत्वे च सिद्धे सति आयुष्मन् ! | पुण्यस्यापकर्षमात्रापचयेन देहिनां दुःखबहुत्वमयुक्तं केवलपुण्यवादिनः, पापप्रकर्षजत्वादस्य, तथा च विशिष्टं कारणं गमयत्यतः प्रयोगार्थमाह-'कम्मे त्यादि ।। यदेतदेहभाजामसातप्राचुर्य तदवश्य-नियमेन'कम्मपगरिसजणियं ति स्वानुरूपकर्मप्रकर्षजनितं | प्रकर्षानुभृतेः, यथाऽन्या सुखप्रकर्षानुभूतिः पुण्यप्रकर्षप्रभवा, प्रयोगः-दुःखबहुलत्वं स्वानुरूपकर्मप्रकर्षजनितमिति प्रतिजानीमहे, प्रक नुभूतित्वात् सौख्यप्रकर्षानुभूतिवत्, एतदुक्तं भवति-पट्टीभवमानशुभाक्षतयोनिशालिविशेषसन्तानादनुरूपं कार्य यथा प्रतीयते, एवं २०.*
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy