SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य वृत्ती युगपदुपयोगनिरास: ॥८७६॥ ॥८७६॥ अन्तोमुहत्तमेव य कालो भणिओ तहोवओगस्स। साईअपजवसिउत्ति नत्थि कत्थइ विणिहिट्ठो ॥३७७०।। जह सिद्धाईयाणं भणियं साईअपज्जवसियत्तं। तह जइ उवओगाणं हवेज तोहोज ते जुगवं ॥३७७१॥ कस्स व नाणुमयमिणं जिणस्स जइ हुन्ज दोवि उवओगा। नूणं न हुन्ति जुगवं जओ निसिद्धासुए बहुसो॥ नवि अभिनिवेसबुद्धी अम्हं एगंतरोवओगम्मि। तहवि भणिमो न तीरइ जं जिणमयमन्नहा काउं॥३७७३॥ जइ नन्नुन्नावरणं नाकारणया कहं तदावरणं । एगंतरोवओगे जिणस्स? तं भण्णइ सहावो ॥३७७४॥ परिणामियभावाओ जीवत्तंपिव सहाव एवायं। एगंतरोवओगो जीवाणमणण्णहेउत्ति ॥३७७५॥ 'रिजु' इत्यादि ॥ योगनिरोधप्रामयत्नकृतोत्पन्ननिविडात्मप्रदेशधनः 'ऋजुश्रेणीप्रतिपन्नः' ऋजुश्रेण्यभिमुखः एकेनैव समयेन सिद्धयति, अत एवाह-'समयपदेसंतरं अफुसमाणो'त्ति कालतः समयान्तरमस्पृशन क्षेत्रतस्तु प्रदेशान्तरमस्पृशन्, अस्पृशद्गत्याचिन्त्ययेति भावना, किंविशिष्ट इत्याह-साकारोपयोगयुक्तः, कुत एतदित्यत आह, यतः-'सव्वाओं' इत्यादि स्पष्टा । अस्मा. चार्यश्यामप्रणीतात् साकारोपयोगविशेषणादन्याऽपि विप्रतिपत्तिर्नेति, आह च-'एवं चे' त्यादि ॥ एवं च साकारोपयोगविशेषणाद् गम्यते, किमिव ?, आह-'ध्रुवं' निश्चितं 'तस्य' सिद्धस्य तरतमयोगोपयोगता, अन्यस्मिन् काले साकारोपयोगोऽन्यत्र कालेऽनाकारोपयोग इति, विपक्षे बाधामाह-युगपद्-एकस्मिन् काले साकारानाकारोपयोगद्वयभावे साकारविशेषणमयुक्तं भवेत् श्यामाचार्यस्य, न च प्रलयेऽपि तद्वचोऽन्यथा, तस्य सातिशयत्वात् गणधरवाक्यवत् ॥ 'अहं' इत्यादि । अथैतत्परिजिहीर्षोर्भवतो | मतिः-सर्वमेव ज्ञानं 'से' तस्य साकारमतोऽदोष इति, इष्यत एवास्माभिः साकार इति विशेषणं, अस्माकं तदनुसारित्वात् , तथा च
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy