________________
विशेषाव० कोव्याचाये
वृत्तौ
॥८७७||
ज्ञानं दशनमित्येवं न विशेषस्तदीयज्ञानस्य तच्च न, अनादेशाद्, अनादेशश्च जम्हा-सागारमणागारं लक्षणं सिद्धाणमेत
युगपदुपयो| मिह चेव भणियं, तथा ज्ञानदर्शने पृथक् २ 'समये' सिद्धान्ते प्रसिद्ध तेषु२ स्थानेष्वतो गम्यते एव-तरतमयोगोपयोगता तस्येति |
गनिरासः प्रक्रमः । इत्थं चैतत्-'पत्तेया' इत्यादि । इतरथा-ज्ञानदर्शनविशेषाभावे, उक्तश्च-"एकं कल्पितभेदमप्रतिहतं सर्वज्ञतालाञ्छनं, सर्वेषां तमसां निहन्त जगतामालोकनं शाश्वतम् । नित्यं पश्यति बुध्यते च युगपन्नानाविधानि प्रभो!, स्थित्युत्पत्तिविनाशवन्ति विमलं 5
॥८७७॥ | द्रव्याणि ते केवलम् ॥१॥" किमत आह-पत्तेयावरणत्तं कुतः ?, यदुच्यते-केवलज्ञानावरणं केवलदर्शनावरणं चेति, ननु यत्रावरणभेद
स्तत्रावरणीयस्यापीति व्यक्तो भेदः, तद्यथा ज्ञानचतुष्कस्य, तथा बारसविहोवयोगो य कओ?, नन्वेकविध एव स्यात् , स चाष्ट| विधो ज्ञानोपयोगः-पञ्च ज्ञानानि त्रीण्यज्ञानानि मत्यादीनि, चतुर्विधश्च दर्शनोपयोगः-चक्षुरचक्षुरवधिकेवललक्षणः। तथा चाह'नाण' मित्यादि गतार्थम् । अपिच-'भणिय' मित्यादि ॥ 'भणितं' उक्तं, व्यापारभेदेनेति शेषः 'इहैव' नमस्कारनियुक्तौडू 'केवले'त्यादि स्पष्टं,भिन्ने ते मिन्नव्यापारत्वाच्चक्षुर्मनोवत् तस्य तरतमयोगेनासाविति गम्यते । एवमुक्ते सति-'आहे'त्यादि । आह चोदकः-नन्वपृथग्भावेऽपि-एकत्वेऽपि ज्ञानदर्शनयोर्न कश्चिदोष इति शेषः, कुत इत्याह-'उवउत्ता दंसणे य नाणे यत्ति भणितत्वात् , निगमयन्नाह-तस्माद् युगपदसौ ज्ञानदर्शनोपयोगस्तस्येति, उच्यते, यदि भणितत्वेनार्थसिद्धिर्भवति ततो ननु भणितमिदमपि | तच्छृणु । किं भणितमित्याह-'नाणम्मी'त्यादि । ज्ञाने तथा दर्शने च, च विकल्पार्थः, एत्तो द्वयोरेकतरस्मिन् कस्मिंश्चिदुपयुक्ताः, न द्वयोरित्ययं नियुक्तिगाथापूर्वार्द्धार्थः, पश्चाद्धं च ज्ञापकमाह-सर्वस्य जन्तोः केवलिनोऽपि द्वावुपयोगौ न स्तः, किमुताकेवलिनः, | इत्यसौ क्रमेणेति । अथात्रैव व्याख्यान्तरमुपकल्प्यते 'नस्थिति धुरि संबध्यते, ततश्च नस्थि चेव सबस्स केवलिनः सदा द्वौ
RAPE