SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य वृत्ती ॥८७९॥ HARSAHASRK भवितव्यं, एतदुक्तं भवति-लब्धियथा विवक्षितकालभाविनी उपयोगस्तु यथास्वं भाषितकालभावीति, अत्रार्थे दृष्टान्तमाह-'निय युगपदुपयोठिती' त्यादि । 'जहा सेसदसणनाणाणं' चक्षुअचक्खुअवधिमतिसुतओहीण अणुवयोगे ठितिकालं छावट्ठीसमहियसागरोव गनिरास: मलक्खणमवत्थाणं अविच्छेदेन वर्तनं दृष्ट-उपलब्धं समये, अपिशब्दादुपयोगस्त्वन्तर्मुहू दन्तर्मुहूर्तात् क्रमेण, तथा किमित्यत आहतथा कस्मान केवलयोरपि लब्धितोऽपर्यवसितत्वमिष्यते, उपयोगस्तु समयात् समयादिति, त्यज्यतामसदभिमान इति । तस्मात्तरतम-|| |८७९॥ योगः श्रेयानिति । पुनरप्याह-'नणु' इत्यादि ।। ननु एवं क्रमोपयोगित्वे सनिधनत्वं च तयोः स्यादिति एतदपि निभाल्यताम् । अथवा मिथ्या आवरणक्षय इति जिनस्य, न ह्यपनीतावरणौ द्वौ प्रदीपौ क्रमेण प्रकाश्य प्रकाशयतः, तथेतरेतरावरणता वा स्वावरणे चल क्षीणेऽप्यन्यतमभावेऽन्यतमाभावात् , अथवा निष्कारणावरणमित्यकारणमेव अन्यतरोपपयोगकालेऽन्यतरस्यावरणं स्यात् , तथा च सति सर्वदेवाभावप्रसङ्ग इति, उक्तश्च-'नित्यं सत्त्व' मित्येवमादि । तथा-'एग' इत्यादि पुब्बद्धं कंठं, अत्रोच्यते-'भण्णती'& त्यादि, छमस्थस्याप्यनुत्तरसुरादेरेकान्तरे मतिज्ञानाधुपयोगे इष्यमाणे सर्व समानं, तथाहि-'णणु सनिधणतं' न पट्पष्टिसागरोप| माणि समधिकानि प्रबन्धः प्राप्नोति, मिथ्या आवरणक्षय इति, तथा इतरेतरावरणता निष्कारणावरण वा, यश्चोभयोर्दोषो न स एकस्य | चोद्यो भवति, न चासर्वज्ञासर्वदर्शित्वदोषः समविषमतयाऽभ्यन्तरबहिवृत्त्या समस्तलोकालोकावभासित्वात् , छद्मस्थत्वे तनिमील्यते असाधारणत्वात् । अथ छद्मस्थविषयमात्मदोषं परिजिहीर्षोर्मतमारेकते-'सव्व' इत्यादि ।। अह मनसि केवली सव्वखीणावरणो वट्टइ, छउमत्थो पुणाणुत्तरसुराती ण, प्रकृतमुपदर्शयन्नाह-तो छउमत्थस्स उभयोवयोगविग्यो, अत्थित्ति वक्कसेसो, न तु जिनस्यासौ अस्ति, क्षीणावरणत्वात् सूर्यप्रकाशनप्रतापनवत् ॥ उच्यते-'देस' इत्यादि ॥ इह तावच्छमस्थस्य देसक्खए अजुत्तं जुगवं एककाले कसिणो.
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy