________________
विशेषाव
वृत्ती
|७४९॥
गुणप्रतिपन्नः, एतदुक्तं भवति-अस्य वस्तुत आत्मैव सामायिक, न गुणाः, तद्वयतिरेकेण तेषां ज्ञातुमशक्यत्वात्, उत्फणविफगाकुण्डलि-8
द्रव्यार्थिकताकारसमन्वितसर्पद्रव्यवत् , तथा स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य परमार्थो, यस्माजीवस्यैव गुणः, उत्तरपदप्रधान- या त्वात्तत्पुरुषस्य, यथा तैलस्य धारा, न धाराव्यतिरेकेणान्यदधिकं तैलमस्ति, एवमत्रापि न गुणसन्ततिमन्तरेणान्यो जीव इति, प्रयोगः- X चर्चा न गुणव्यतिरिक्तो जीवः, प्रमाणानुपलब्धेः, घट इव रूपादिव्यतिरिक्तः, तस्माद् गुणः सामायिक, न तु जीवः ॥ पूर्वोत्तरार्द्धयोा
॥७४९॥ ख्या-'इच्छती'त्यादि गाथाचतुष्टयं भावितार्थ, नवरं तदुपचारात्-पर्याये द्रव्याध्यारोपवत् ।। अथ मूलगाथोत्तरार्द्धमधिकृत्य पर्याया|र्थिकपक्षसमर्थनमाह नियुक्तिकारःउप्पजति वयंति य परिणमंति य गुणा न दव्वाइं। दव्वप्पभवा य गुणा न गुणप्पभवाइंदव्वाइं ।नि.७९३॥
उप्पायविगमपरिणामओ गुणा पत्तनीलयाइ व्व । संति न उ दव्वमि तविरहाओ खपुष्पं व ॥३१५१॥2 ते जप्पभवा जं वा तप्पभवं होज होज तो दवं । न य तं ते चेव जओ परोप्परप्पञ्चयप्पभवा ॥३१५२॥ आहावक्खाणमियं इच्छइ दव्वमिह पज्जवनओऽवि । किं तऽचंतविभिन्ने मन्नइ सो दव्वपज्जाए ॥३१५३॥ उप्पायाइसहावा पन्जाया जच सासयं दव्वं । ते तप्पभवा न तयं तप्पभवं तेण ते भिन्ना ॥३१५४॥ जीवरस य सामइयं पज्जाओ जं चसासयं दव्वं । ते तप्पभवा न तयं तप्पभवं तेण ते भिन्ना ॥३१५५॥ जइ पज्जायनउ चिय संमन्नइ दोवि दवपजाए । दवडिओ किमत्थं ? जइ व मई दोवि जमभिन्ने ॥३१५६॥ इच्छइ सो तेणोभयमुभयग्गाहेवि सयं पिहन्भूयं । मिच्छत्तभिहेगंतादेगत्तन्नत्तगाहाओ॥३१५७।।