SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥७५०॥ गत्ते नणु दव्वं गुणोत्ति पज्जायवयणमेत्तमिदं । तम्हा तं दव्वं वा गुणो व दव्वट्टियग्गाहो || ३१५८।। जई भिन्नोभयगाही पजायनओ तदेगपक्खम्मि । अविरुद्धं चेव तयं किमओ दव्वट्ठियनएणं ९ ॥ ३१५९ ॥ तम्हा किं सामइयं हवेज दव्वं गुणोत्ति चिंतेयं ? । दव्वट्ठियस्स दव्वं गुणो य तं पज्जवनयस्स ॥ ३१६० ॥ इहरा जीवाणन्नं दव्वनयस्सेयरस्स भिन्नन्ति । उभयनओभयगाहे घडेल नेक्केक्कगाहम्मि ||३१६१ || नणु भणियं पचायट्ठियस्स जीवस्स एस हि गुणोत्ति । छट्ठीऍ तओ दव्वं सो तं च गुणोतओ भिन्नो ॥ ३१६२ ॥ उपायभंगुराणं पक्खणं जो गुणाण संताणो । दव्वोवयारमेत्तं जइ कीरइ तम्मि तन्नाम ||३१६३॥ तन्भेयकपणाओ तं तस्स गुणोत्ति होउ सामइयं । पत्तस्स नीलया जह तस्संताणोदियत्थमिया ॥ ३१६४ || उपाय भंगुरा गुणाय न य सोत्ति तेय तप्पभवा। न य सो तप्पभवोत्ति य जुज्जइ तं तदुवयाराओ ।।३१६५ ।। अहवोदासीणमयं दव्वनयं पर न जीवओ भिन्नं । भिन्नमियरं पड़ जओ नत्थि तदत्थन्तरं जीवो ॥ ३१६६ ॥ fare वमेत्तं नत्थि तदत्थन्तरं गुणो नाम । सामन्नावत्थाणाभावाओ खरविसाणं व ॥ ३१६७॥ आविन्भावतिरो भावमेत्तपरिणामि दव्वमेवेयं । निच्चं बहुरूपि य नडोव वेसंतरावन्नो ॥३१६८॥ जं जं जे जे भावे परिणमइ पओगवीससा दव्वं । तं तह जाणाइ जिणो अपज्जवे जाणणा नत्थि ॥ नि. ७९४ ॥ हे जं भावं परिमणइ तयं तया तओऽणन्नं । परिणइमेत्तविसिहं दव्वं चिय जाणइ जिनिंदो ॥ ३१७० ॥ न सुवण्णादन्नं कुंडलाई तं चैव तं तमागारं । पत्तं तव्ववएसं लभइ सरूवादभिन्नपि ॥ ३१७१ ॥ द्रव्यार्थिकपर्यायार्थिक चर्चा ।।७५०॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy