________________
विशेषाव कोट्याचार्य
वृत्ती
॥८३५॥
BRUMORELAL
निद्दामोक्खं काऊण पुणोऽवि गम्मइ, भावतो सीउण्हखुहप्पिवाससावयभयमगणंतेहिं अवरोप्परसण्णिरोधसहणेण य, एवं कहिए केहिवि
अविप्रणा पडिवन्नं जहा उज्जुएणं तए सह वच्चामो, ततो पसत्थे दिवसे उच्चलिओ, तओ अडवीए हेओपाएएसु वृक्षतटादिषु अक्षराणि लिखति,
शाद्या पन्थस्स य परिमाणं, एत्तियं गतं, एत्तियं सेसं, एवं तत्थवि जे तन्निद्देसे पट्टिया ते पुरं गया, इतरे मता । एस दवमग्गोवएसदिद्वन्तो, एस उवणओ-जधा णेव्वुतिपुरं गन्तव्वं तहा निव्याणं गन्तव्वं, जहा सत्थवाहो तहा अरहा, जहा उग्घोसणा तहा जिणदेसणा,
||८३५॥ जहा पहियमेलो तहा जीवा, जहा दो पन्था तहा दो धम्मा-गिहिधम्मो साधुधम्मो य, वको उज्जुओ य, जहा दबखेत्तकाल| भावा तहा फासुयमण्णपाण, विसमसमाओ वसहीओ, कालओ एगो निद्दापहरो, भावतो कोहाइजओ, अमुमेवार्थ लेशत आह-'जहे'
त्यादि, 'तहे' त्यादि स्पष्टे । अपिच-'जहें'त्यादि च स्पष्टा, नवरं तहक्षेत्र । किमत आह-'तह संसार' इत्यादि स्पष्टा ॥ अपिच४'जहे'त्यादि सुचर्चा, नवरं तह इमोवि नेव्वाणपहो जिणिदेहिं । किमत आह-'सम्मे'त्यादि स्पष्टा ॥ एवम्-'निव्वुती'त्यादि स्पष्टा। | 8 तथा चाह नियुक्तिकारः-'सिद्धी'त्यादि स्पष्टा ॥ तहेव निञ्जामया समुदंमित्ति, एत्थवि दवनिजामए उदाहरणं सार्थवाहवद्विभाषा, एत्थ य अट्ठ वाया, तंजहा-पाईणवाए पतीणवाए उदीणवाए दाहिणवाए, जो उत्तरपुरच्छिमेणं सो सुत्तासुतो, दाहिणपुव्वेगं तुङ्गारो, दाहिणावरेणं बीयावो, अवरुत्तरेण गजहो, एवमेते अट्ठ वाया, अन्ने विदिसासु अट्ठ चेव, तत्थुत्तरपुव्वेणं दोन्नि, तंजहा-उत्तरसुत्तासुतो पुर च्छिमसुत्तासुओ य, इयरीएवि दोण्णि, तंजहा-पुरच्छिमतुङ्गारो य दाहिणतुङ्गारो य, तहा दाहिणबीतावो अवरवीयावो य, अवरगन्जहो उत्तरगजहो य, एते सोलस वाया, अत्राह-'उयहिम्मी'त्यादि स्पष्टा ॥ 'पावेन्ति' इत्यादि स्पष्टा ॥ 'मिच्छत्त' स्पष्टा॥ 'जहेत्यादि पूर्वोदाहरणशैल्या भावनीयं, नवरं तथा जिनेन्द्राणां यात्रासिद्धौ शास्त्रकारस्तवचिकीर्षया इदमाह-'निजामए' त्यादि।