SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्तौ रागद्वेष स्वरूपं ॥८३६॥ ॥८३६॥ मम व रंजणमहवापरणावलियं । अह काय पीससाए नेओ 'निर्यामकरत्नेभ्यः' अर्हद्भयः अमृढज्ञाना-यथाऽवस्थितज्ञाना मननं मतिः-संविदेव सैव कर्णधारो येषां ते तथा तेभ्यः ॥ महागो| पत्वमाह-'पालेन्ती त्यादि ॥ 'जीवें' त्यादि । षड्जीवनिकाया गावः, कथं १, गम्ल गतौ धातुः, अगच्छन् गच्छन्ति गमिष्यन्ति | चेति गावः-चतुर्दशभूतग्रामान्त विनः षड्जीवनिकायाः ता एवंविधा गाः पान्तीति गोपास्ते च जिनाः, कुतः पालयन्तीत्याहमरणादिभयात् , तथा च निर्वाणवनं च प्रापयन्ति ॥ प्रकारान्तरेण तन्नमस्कारार्हत्वे कारणमाह-'राग'इत्यादि द्वारगाथा । व्याख्या रजंति तेण तम्मि व रंजणमहवा निरूविओ राओ । नामाइचउन्भेओ दब्वे कम्मेयरविभिण्णो ॥३५२८॥ जोग्गा बद्धा बज्झंतया य पत्ता उईरणावलियं । अह कम्मदव्वराओ चउब्विहा पोग्गला होति ॥३५२९॥ नोकम्मदव्वरागो पओगओ सो कुसुंभरागाई । बितिओ य वीससाए नेओ संझब्भरागाई ॥३५३०॥ जं रागवेयणिज्जं समुइण्णं भावओ तओराओ। सो दिद्धिविसयनेहाणुरायरूवोअहिस्संगो॥३५३१॥ कुप्पवयणेसु पढमो बिइओ सहाइएसु विसएसु । विसयादनिमित्तोऽविह सिणेहराओ सुयाईसु॥३५३२॥ दुस्संति तेण तम्मि व दूसणमह देसणं व देसोत्ति । देसो व सो चउद्धा दब्वे कम्मेयरविभिन्नो ॥३५३३॥ जोग्गा बद्धा बझंतगाय पत्ता उदीरणावलियं । अह कम्मदब्बदोसो इयरो दुहब्वणाईओ॥३५३४॥ जं दोसयणिज्जं समुइण्णं एस भावओ दोसो । वत्थुविकिइस्सहावोऽनिच्छियमप्पीइलिंगो वा ॥३५३५॥ 'रज्जन्तीत्यादि। रज्यन्तेऽनेन क्लिष्टसच्चाःप्राणिनःस्न्यादिष्विति रागः, तस्मिन् वा, करणाधिकरणयोर्ष, रञ्जनं वारागो भावे | घब, अथवा नामादिचतुर्भेदो निरूपितो रागः तावद्यावद् व्यतिरिक्तो रागः 'कम्मेतरविभिन्नोंति कर्मद्रव्यरागो नोकर्मद्रव्यराग
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy