________________
विशेषाव ० कोट्याचार्य | वृत्तौ
॥८३४॥
| हवत् । 'नणु' इत्यादि ॥ नन्वेतत्सर्वं जिनवचनादेव सन्मार्गार्थिता तत्फलोपलब्धिः सिद्धा सन्तीति, तस्मादर्हन्त एव पूज्याः, किं सिद्धपरिकल्पनया ?, उच्यते, सिद्धफलाख्याने रुचिर्भवतीति न दोषः ।। आह-अन्तर्द्धनो निश्चयो न बाह्यं कारणमिच्छति, उच्यते-'अप्पे' त्यादि, स्पष्टा ॥ 'आयार' इत्यादि । पूज्याः गुरदः परमोपकारित्वात् ज्ञानादिवत्, आयारदेसणाओ वा श्रुतज्ञानवत्, आचारात्मकत्वाद्वा ज्ञानादिवत्, उपाध्यायाः पूज्या विनयादिग्राहकत्वात्सूत्रदातृत्वाच्च अर्हद्वत् । अनेनैव दृष्टान्तेन 'आयार' इत्यादि पुत्रद्धं साधिकं योज्यम् । तथा पश्चापि पूज्यास्तद्गुणनिमित्ता या पूजा तस्या यत्फलं तन्निमित्तत्वात् ज्ञानादिवत् ॥ एवं तावत्समासेनादादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः, साम्प्रतमर्हतां प्रपञ्चेन गुणानुद्भावयन्नाह - - ' अड' इत्या दि । अटव्यां देशकत्वं कृतमर्हद्भिरिति शेषः, तथैव निर्यामकाः समुद्रेऽर्हन्त आसन्, तथा षट्कायरक्षणार्थं, ते प्रयत्नं चक्रुरिति शेषः, येन चैवं महागोवा तेण वच्चत्ययमोघार्थः, अथावयवार्थः, अत्राद्यद्वारे अडवी दुविहा- दव्वाडवी भावाडवी य, दव्वाडवीए उदाहरणं - वसंतपुरं नगरं, तत्थ घणो सत्थवाहो, सो नेव्वुइपुरं गंतुकामो घोसणयं कारेइ, जहा- जो मए सह वच्चइ तस्साहं सव्वपओयणेहिं वट्टिस्सं, मिलिओ पहियलोओ, तस्स य पुरस्स दो पंथा-वंको उज्जुओ य, एवं सो सत्थवाहो पंथगुणे कहेइ-वंकेगं चिरा गम्म इत्ति, किं तु सुहेणं, खंतेर्हि पियंतेहिं सीयलोदकपुष्पितफलितद्रुमसद्भावात्, उज्जुएणं पुग लहुं गम्मति, किं तु दुक्खेणं, जओ तत्थ विणट्टाणि फलाणि संति विवागमरणावसाणाणि, जीवियाओ ववरोर्वेति, पाणियाणि य मतकलेवरसम्मिस्सविस्सगंधाणि रुक्खा य केह | मारिरुक्खा वा, तेणावि मारेंति, किं पुण छायाए, केई पुण परिसडियपंडुपत्ता तच्छायाए अच्छियन्त्रं, फलाणि य विवण्णाणि अवधारेयव्वाणि, भूमीसु निष्णुण्णयासु सुवितव्वं, (वसहीओ समवि) समातो खारेण डहन्ति, कालओ दिवस सव्वं गम्मइ, रत्तीए उण ततीए जामे
अविप्रणा शाद्याः
॥ ८३४ ॥