SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ निक्षेपे नया: पदार्थश्च ॥८१०॥ विशेषाव वित्याह-ज चेत्यादि । यस्माच्च नैगमनयस्य स्थापनाग्राहिणः प्रवेश:-अवरोधो बहुशः समाख्यातः, ततः किमित्यत आह-'तो' कोट्याचार्य ततः 'तन्मतमपि' नैगममतमपि भिन्न विशेषतश्चिन्त्यमानं यत्किविशिष्टमित्याह-इतरयोः विभिन्नयोः संग्रहव्यवहारयोर्यन्मतं, वृत्तौ । तस्मात्सुष्ठूच्यते सेसा इच्छंति सव्वनिक्खेवेत्ति । अत्रैवोपचयमाह-'सामण्णादी'त्यादि ॥ जं उज्जुसुत्तपज्जन्ता वत्थुधम्म ॥८१०॥ | पदार्थ किंविशिष्टमत आह-सामान्यविशेषविशिष्टं, कतममित्याह-बाह्य, अपिशब्दादान्तरं-ज्ञानादि, ततस्तेषां सर्वनिक्षेपा मताः, इह |च ऋजुसूत्रः कश्चिदविशिष्टः परिगृह्यते, उपरितनास्त्वान्तरमेव गृह्णन्ति शुद्धवस्तुत्वात्। णिवतती'त्यादि ॥ यतः'यस्मानिपतति पदादि | पर्यन्ततस्ततो नम इत्येतत्पदं निपातो वर्त्तते, स एव नम इति निपातः निजार्थपरः-स्वार्थिकप्रत्ययोपादानः नैपातिकं पदमित्युच्यते दारं। पदार्थद्वारमाह-'पूर्य'इत्यादि ॥ इदं नमोऽर्हद्भय इति पदं पूजार्थम् । सा पूजा केत्याह-सा पुणे'त्यादि, गतार्थम् । अत्र कतमत्करणं | प्रधानमित्याह-'एत्थं त्वि'त्यादि गतार्थः, चतुभङ्गी गतार्था । दारं । RI दुविहा परूवणा छप्पया य नवहा य छप्पया इणमो । किं कस्स केण व कहिं केवचिरं कइविहो व भवे ।। किंजीवो तप्परिणओ पुवपडिवण्णओय जीवाणं । जीवस्स य जीवाणय पडुच्च पडिवज्जगाणं तु ॥ किं होज नमोकारो जीवोजीवो गुणोऽहवा दव्वं । जीवो नोखन्धोत्ति य तह नोगामो नमोकारो॥३४१३॥ जं जीवो नाणमओऽणन्नो नाणं च जं नमोकारो । तो सो जीवो दव्वं गुणोत्ति सामाइए भिहियं ॥३४१४॥ सव्वत्थिमओ खन्धो तदेगदेसो य ज नमोकारो । देसपडिसेहवयणो नोसद्दो तेण नोखन्धो ॥३४१५॥ SAXERCES
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy