SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ % विशेषाव: कोव्याचार्य बोटिकनिरासः वृत्ती ॥७३८॥ |७३८॥ CHROO ऽप्युपकारित्वं वर्तत इति, तथा युवतिः धर्मान्तेवासिनी उपकारिणी तवासौ भवत्यग्रन्थ इति ॥ तम्हा' इत्यादि । तस्मात् मूर्छा परिग्रह इति लक्षणान्मूर्छामूर्छाभ्यां तस्यैवैकस्य वस्तुनो ग्रन्थत्वमग्रन्थत्वं च भवति, न वस्तुस्वभावतः ।। 'वत्था' इत्यादि स्पष्टा ।तस्मा- दादेयं वस्त्रं संयमोपकारित्वादेहवत् ॥ 'कमित्यादि । यद्यसिद्धो हेतुस्ततः शृणु-शीतार्तानां मन्दसंहननानां त्राणं करोति, तथा ज्वलनादिगतानां च सचानां त्राणं करोति,प्रयोगः-संयमोपकारि वस्त्रं शीता-ज्वलनादिगतसचत्राणसमर्थत्वाद् अहिंसाव्रतवत् ।'तह निसी'त्यादि । संयमोपकारि वस्त्रं, चातुष्कालं स्वाध्यायध्यानसाधकत्वात् उपाध्यायोपदेशवत् , अथवा संयमोपकारि वखं मह्यादिसूक्ष्मरजःसचत्राणहेतुत्वादीर्यासमितिवत् । तथा-'मत'इत्यादि । संयमोपकारि वस्त्रं मृतविध्युपयोगित्वात् सहायसाधुवत्,तथा संयमोपकारि वस्त्रं | ग्लानप्राणोपकारित्वादौषधवद् ,तथा मुहपोत्तियादि संयमोपकारकं भाषासमित्युपयोगित्वात् प्रणिहितमौनव्रतवत्, एवमुक्तवद् यथा सर्व संयतोपकरणं प्ररूप्यम् । पात्रग्रहणप्रयोजनमाह-'संसते'त्यादि॥'परी'त्यादि। पात्रं पिण्डैषणावदुपकारकं ।यच्च'सुएऽविय भणियमपरिग्गह'त्ति अत्र प्रयोगः कृतस्तत्रोच्यते-'अपरी'त्यादि । या च सूत्रेऽपरिग्रहतोक्ता सव्वाओ परिग्गहाओ वेरमणंति तद्युक्तमेव, किन्तु मुर्छा परिग्रहोऽभिमतस्तीर्थकृतांसा च यथा वस्त्रे न कार्या परिग्रहत्वापत्तेः,एवं सर्वद्रव्येषु शरीराहारपिच्छकशिष्यप्रशिष्यादिषु न कर्त्तव्येति सूत्राभिप्रायः,ततश्च मूर्छापक्षे सिद्धसाधनं, न त्यागपक्ष इति,ततश्च-ग्राह्य वस्त्रं संयमोपकारित्वात्पिच्छकादिवत्। यच्चोक्तं 'जमचेला य जिणिंदा' इत्यत्र प्रतिविधीयते-'निरुवमे त्यादि गाथा दश, अयमत्र समुदायार्थः-यदुक्तं साधुभिर्वस्त्रपात्रादिरहितैर्भाव्यं जिनेन्द्रोपदेशवर्तित्वा. तीर्थकरवत्,तत्र साधनधर्मविकलो दृष्टान्तः, तीर्थकरस्य स्वयंबुद्धत्वेनान्यजिनेन्द्रोपदेशावर्तित्वाद् , अपरोपदेशमन्तरेण जीतकल्पन्यायानुः वृत्या तीर्थकरकल्पप्रतिपत्तेरित्यर्थः,अथवा यथा ह्ययं हेतुस्तीर्थकरे जिनेन्द्रोपदेशवर्तित्वं साधयति तथाऽचेलत्वाख्यसाध्यधर्मस्य यो विशे AAAACARIORLICKR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy