________________
विशेषाव० कोट्याचार्य
बोटिकनिरासः
वृत्ती
॥७३७॥
॥७३७॥
AAAE0%-
14
णकस्य देहादि कथमग्रन्थः १, ग्रन्थ एव, 'मुच्छावयोति विशिष्टतैलाभ्यङ्गाभ्यवहारद्वारेण मूर्छाहेतुत्वात् स्यादिवत् , कथं वा श्वेतभिक्षोर्वस्त्रादि ग्रन्योऽसङ्गत्वाद्देहवत् । सिद्धश्च दृष्टान्तः ॥ 'अहं' इत्यादि । अथ ते देहाहारादिषु न मूर्छा, मोक्षसाधनमत्योपा| दीयमानत्वाद् उच्यते, तथा ऽऽहार इव, 'का मो'इत्यादि स्पष्टम् ॥ 'अह कुणसी' त्यादि । अथ देहाहारपरिग्रहा वस्त्रादिग्रन्थरहि-16 ताश्च नग्नकाः मोक्षं साधयिष्यन्ति अल्पपरिग्रहत्वात्, तिर्यगादिवदिति अनैकान्तिकः, तथा चाह-'वस्था' इत्यादि भावितार्था, नवरं निरयोपगाः, न मोक्षपापका इत्यनैकान्तिकः । तथा-'अपरी'त्यादि ॥ अपरिग्रहा अपि बोटिकाः कम्ममलमणंतमज्जेन्ति, परकीयेष्वपि मूर्छादिमचात् तिर्यगादिवत् । श्वेतभिक्षवस्तु केवलं साधयिष्यन्ति निःसङ्गत्वे सति वस्त्रधारित्वाद् भरतचक्रातिवद्, उप| सर्गादिगतार्था(|)दिप्रसाधितकायधारिग इति । आह च-'देह'इत्यादि गतार्था ।दार।। अथ तृतीयहेतुव्यभिचारार्थमाह-'जईत्यादि । यदि वस्त्रं ग्रन्थो भयहेतुत्वाद् धनकनकादिवत् ततो ज्ञानादीनि यानि तान्यपि अन्य इति प्रतिज्ञा, तदुपघातकेभ्यो भयहेतुत्वाद्धनादिवत, तथा देहस्य च ज्ञानावाधारस्य श्वापदादिभ्यो भयमिति सोऽपि परिग्रहः इत्यनै कान्तिको, विपक्षाभावप्रदर्शनार्थमाशङ्कते-'अह' इत्यादि प्राग्वत् । स्यात्-'सार'इत्यादि ।। इह हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रध्यानमिति, प्रयोगः-वस्त्रादिपरिग्रहो ग्रन्थः रौद्रध्यानविषयत्वात् विषयसंरक्षणवत् , देहादिष्वपि तुल्यत्वादनैकान्तिकः । अथ देहादिषु प्रशस्तं ध्यानं मोक्षसाधकत्वात् वस्त्रादिषु तुल्यमिति विरुद्धाव्यभिचारि, प्रमाणं-वस्त्रादि विशुद्धबुद्धिपरिगृहीतं प्रशस्तं ध्यानं मोक्षमाधनत्वादेहादिवत्, अत्र चोभयसिद्ध आगमो ज्ञापकम् ॥ 'जे ज'इत्यादि । ये यावन्तः प्रकारा लोके विरतानामिहलोकार्थ भयहेतवः 'ते चेवे' त्यादि, स्पष्टम् । अथ ब्रूयात्-'आहारो व्व'इत्यादि ।। न ग्रन्थो देह उपकारित्वादाहारवत्, नन्वेवमप्यनैकान्निकस्तइवस्थ एव, विषघातनार्थ कनकमपि देहस्योपकारीति ग्रन्थे