________________
विशेषाव० अवस्त्रो मुनिस्तत्परीषहसहिष्णुत्वात् क्षपणकवत् ५, यस्माच त्रिभिः स्थानैर्वस्त्रं धारयतेत्युक्तं तस्मान्नैकान्ततः सचेलता श्रेयसी, अपि त्व
बोटिककोट्याचार्य चेलतापि, पाक्षिकी सचेलतोक्तेत्यभिप्रायः ६, तस्मादचेलता श्रेयसीति पूर्वपक्षनिगमनम् । क्रमेण दुषगान्याह-'गुरु' इत्यादि । निरासः वृत्ती | यदि भवतो यद्यत्कषायहेतुस्तत्तत्परिग्रह इति ततः स्वोऽपि ते देहः स्वात्मनः कषायोत्पत्तिहेतुः, न चासौ ग्रन्थः परिग्रहो वेति अपरि
| ग्रहकथोच्छेदप्रसङ्गादिति, तस्मात्प्रतिप्रयोगः-न वस्त्रं ग्रन्थः परिग्रहो वा कषायमूभियहेतुत्वात् देहवदित्यनकान्तिकः, असपक्षेऽपि i७३६॥
॥७३६॥ || भावात् , किंवाऽनेन स्तोकेन गदितेन ? । 'अत्थि वेत्यादि । किं च एतावति जगति तद्वस्त्वस्ति यद् यस्य वा तस्य वा कषायस्य है
न बीजं भवेत् ?, एतदुक्तं भवति-सकलत्रैलोक्ये देहपिठरभाजा वस्तुना नैकान्तः, सर्वस्य कषायहेतुत्वाद् देहवत् । 'एव'मित्यादि,
एवं च सति त्वया दृढमूढेनाऽऽहतोऽपि श्रुतधर्मो न ग्राह्यः, किमित्यत आह-कषायनिमित्तत्वात्कम्बलवत् । तथा 'जेणे'त्यादि ।। जिहै नोऽप्यवधिभूतः गोशालसङ्गमकादेः कषायजनकस्तस्माद्वस्त्रवदसावपि नाङ्गीकर्तव्यः, तथा धर्मोऽपि चारित्रधर्मःप्रत्यनीकानां संसारा
भिनन्दिनां कषायजनकः, तथा धर्मपराश्च श्रुतचारित्रधर्मवन्तश्च प्रत्यनीकानां कषायजनकास्ततश्च तेऽपि न ग्राह्याः, तथा जिनमतं च ६ जिनादेशश्च केषाञ्चित् संसारजनकः, इह च विशेषोपादानेऽपि सामान्योपादानं सामान्यविशेषविशिष्टवस्तुख्यापनार्थ, तस्मादेतेऽपि ना-18
देयाः स्वपरकषायनिमित्तत्वाद्, आदीयन्ते च, तस्मादेभिरनैकान्तिकः । एतत्परिजिहीर्षोर्मतमाह-'अहे त्यादि।। अथ मन्येथाः-ते देहादयो जिनमतान्ताः पदार्थाः कषायहेतवोऽपि सन्तो न ग्रन्थो-न परिग्रहः, मोक्षसाधनमत्या गृहीतत्वाद् , उच्यते-वस्त्रादि शुद्धं, कथं? ग्रन्थः ?, मोक्षसाधनबुद्ध्या गृहीतत्वाद् भवदेहादिवदिति, एवं चाद्येऽपि प्रमाणे य उक्तो हेतुः परिग्रहत्वादिति सोऽसिद्धः, 'मूर्छा परि-3 ग्रह' इति लक्षणात् । तथा आद्य एव प्रयोगे द्वितीयं हेतुमधिकृत्याह-'मुच्छा'इत्यादि । यदि यो मूर्छाहेतुः स ग्रन्यस्ततस्ते नग्नश्रम
HASIERAS RASOS
A-%AXASAROLX