SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ विशेषाब कोव्याचार्य वृत्ती ॥५९०॥ ASHOOL कम्मको संसारो तन्नासे तस्स जुज्जए नासो । जीवत्तमकम्मकयं तन्नासे अस्स को नासो ? ॥२४५९॥ एकादशो न विगाराणुवलंभादागासंपिव विणामधम्मो सो। इह नासिणोविगारो दीसइ कुंभस्स वाऽवयवा ॥२४६०॥ वाद निर्वाकालंतरनासी वा घडो व्व कयगाइओ मई होजा । नो पद्धंसाभावो भुवि तद्धम्मावि जं निचो ॥२४६१॥ ण सिद्धिः अणुदाहरणमभावो खरसिगंपिव मई नतं जम्हा। कुंभविणासविसिहोभावोच्चिय पोग्गलमओ सो॥२४६२।। ॥५९०॥ किं वेगतेण कयं पोग्गलमेत्तविलयम्मि जीवस्स। किं निव्वत्तियमहिय? नभसो घडमेत्तविलयम्मि?॥२४६३॥ दव्वामुत्तत्तणओ मुत्तो निच्चो नभं व दव्वतया । नणु विभुयाइपसंगो एवं सइ नाणुमाणाओ ॥२४६४॥ को वा निच्चगाहो सव्वं चिय विभवभंगठिइमइयं । पज्जायन्तरमेत्तप्पणादिनिच्चाइववएसो ॥२४६५॥ न यसव्वहा विणासोऽणलस्स परिणामओ पयस्सेव । कुंभस्स कवालाण व तहा विगारोवलंभाओ ॥२४६६।। जइ सव्वहा न नासोऽणलस्स किं दीसए न सोसक्खं ?। परिणामसुहुमयाओ जलयविगारंजणरउव्व ॥२४६७।। होऊणं इंदियन्तरगज्झा पुणरिंदियंतरग्गहणं । खंधा एंति न एंति य पोग्गलपरिणामया चित्ता ॥२४६८॥ एगेगेंदियगज्झा जह वायव्वादओतहग्गेया। होउं चक्खुग्गज्झा घाणिदियगज्झयामन्ति ॥२४६९॥ जह दीवो निव्वाणो परिणामंतरमिओ तहा जीवो। भण्णइ परिनिव्वाणो पत्तोऽणाबाहपरिणामं ॥२४७०॥ 'मन्नसी'त्यादि ॥ अस्य संसारभाजो जीवस्य 'निर्वाण' सिद्धत्वं 'नाशः' अत्यन्तसंतानोच्छेद उच्यते, प्रदीपस्येव, यथाऽऽहुः"दीपो यथास्य निवृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काश्चित्स्नेहक्षयात्केवलमेति शान्तिम् ॥१॥ CHANCHALRAMA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy