________________
विशेषाव ०. कोट्याचार्य वृत्तौ
,1146911
ते पव्वइए सोउं पहास आगच्छई जिणसवासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि (नि. १८५) आभट्ठो य जिणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीण (नि. १८६) किं मन्ने निव्वाणं अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो (नि. १८७)
'ते पव्वइए' इत्यादि || 'आभट्ठो' इत्यादि । 'कि मण्णे इत्यादि । हे आयुष्मन् प्रमास ! मन्ये- एवमहं शङ्के किं निर्वाणमस्ति उत नास्ति १, एवं संशयस्वव स्वसंविदितो वर्त्तते, अयं चोभयहेतुजनितस्ते, कुतः १, विरुद्ध वेदपदप्रतिभासात्, तथा च - " जरामर्थ्य वा एतत्सत्रं यदग्निहोत्र' 'न ह वै स शरीरस्ये" त्यादि निर्वाणाभावं सूचयति, तथा च "द्वे ब्रह्मणी परमपरं च, तथा "सैषा गुहा दुखगाहे "त्यादि तु तत्सद्भावं, एतेषां चैवंजातीयानामर्थं न वेत्सि असद्वयाख्यानकरणेन, तेषां चायमर्थः, तं च वक्ष्यति, तथा युक्तितोऽपि -
मन्नसि किं दीवस्स व नासो निव्वाणमस्स जीवस्स । दुक्खक्खयाइरूवा किं होज व से सओऽवत्था ? | २४५४ || अहवाsणाइत्तणओ खस्स व किं कम्मजीवजोगस्स ? । अविओगाओ न भवे संसाराभाव एवत्ति ? || २४५५॥ पडिवज मंडिओ इव वियोगमिह कम्मजीवजोगस्स । तमणाइणोऽवि कंचणधाऊण व णाणकिरियाहिं ॥ २४५६ ||
मारगाइ भावो संसारो नारयाइभिण्णो य । को जीवो तं मन्नसि तन्नासे जीवनासोत्ति ॥ २४५७॥ नहि नारगाइपज्जायमेत्तनासम्म सव्वहा नासो । जीवद्दव्वस्स मओ मुहाना से व हे मस्स ॥ २४५८॥
एकादशो वाद: निर्वा ण सिद्धिः
।।५८९॥