________________
विशेषाव कोट्याचार्य
वृत्ती
॥५८८॥
मन्यसे विनाशी चेतो-मन्यसे विनाशी जीव उत्पत्तिमचात् कुम्भवत् , तन्ननु एतदेव साधनं-अयमेव हि हेतुरस्या-8 दशमोवादः विनाशित्वप्रसाधकः हे सौम्य !, धर्मखरूपनिराकरणोऽयं विरुद्धः, साध्यधर्मविकलश्च दृष्टान्तः, कुम्भस्यापि निश्चितत्वात् ॥३९-४०॥ अव्यापितो'अथवा'इत्यादि । अथवा प्रतिप्रमाणं क्रियते-'विणासी चेतो न होइ वत्थुत्तणओ कुम्भो ब' ततश्च विरुद्धाव्यभिचारी, पराभि- त्पत्तिमच्चा | प्रायमाह-'उप्प'इत्यादि । 'बुद्धीति अथ ते बुद्धिः-उत्पत्त्यादिमत्त्वे कथमविनाशी घट इति ?, उच्यते-'रूवे'त्यादि ॥ द्रव्यशक्तयः | कुम्भ इति प्रसिद्धं, ताश्च रूपादिकाः, ततः किमित्याह पच्छद्धं, ताश्च यत उत्पादव्ययध्रौव्यवत्यो, नित्यमप्युत्पद्यन्ते पर्यायमात्रविवक्षया, ॥५८८॥ एवं व्यवस्थितत्वात्तवस्य, तस्मादुत्पत्यादिमत्त्वं नित्यत्वाव्यभिचार्यपि ॥ एतदेव विस्तरतो विभावयिषुराह-'इहें'त्यादि संहिता, इहप्रस्तावे घटस्योत्पत्तिमत्त्वादिति यदुच्यते तत्र काऽसौ घटोत्पत्तिः, ननु पिण्डो विनश्यति घट उत्पद्यते, तत्रापि न पिण्डस्य सर्वात्मना४ विनाशः, कुम्भस्य वा सर्वात्मनोत्पादः, किं तर्हि ?-"पिंडो पिंडागारसत्तिपन्जायविलयसमकालं । उप्पजइ कुंभागारसत्तिपन्जायसवेणं"। ४१-४३।। 'रूवा'इत्यादि ॥ रूवरसाइदव्वयाए पुण न जायइ ण यज्वेइ जेग तेण सो णिच्चो घटो, एतदुक्तं भवति-मृत्वेन रूवेण | व्येत्यपरेण रूपेणोत्पद्यते, स्वतत्वेन तु पूर्वापरकोटिः कूटस्थेति, 'एव'मित्यादि भावना ।। चेतनेषु भावनामाह-'घडे'त्यादि ॥ जीव
द्रव्यस्य घटसञ्ज्ञया यदैव नाशस्तदैव पटसंज्ञयोत्पादः तदैव चात्मद्रव्यसञ्ज्ञया संस्थितिवर्तमाना, अतीतैष्यत्कालद्वारेण नवसंयोगा | अन्यथा संयोगे तु, तथेहपरलोकजीवानाम् । तथैतदेवाह-'मणु'इत्यादि । 'नेहभवो व परलोगोंति पर्यायाणां द्रव्यमात्रेऽविव|क्षितत्वात्, इयं चोपपत्तिः ।।-'असतो'इत्यादि । 'तो'इत्यादि । 'असती'त्यादि । 'छिण्णंमी'त्यादि ॥२४४४-५०॥ दशमो | गणधरः समाप्त
CARROF%
२०