SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ विशेषाव: कोट्याचार्य वृत्ती ANSASA R ॥५८७॥ तोऽयत्थियस्स केणवि विलओ धम्मेण भवणमन्नेणं । वत्थुच्छेओन मओ संववहारोवरोहाओ ॥२४४८॥ असइव परम्मि लोए जमग्निहोत्ताई सग्गकामस्स । तदसंबद्धं सव्वं दाणाइफलं च लोअम्मि ॥२४४९॥ दशमोवादः अव्यापितोछिन्नम्मिसंसयम्मी जिणेण जरमरणविप्पमुक्केणं । सो समणोपव्वइओ तिहि ओसह खंडियसएहिं नि.१८४ात्पत्तिमच्चा 'मन्नसी'त्यादि गतार्था, नवरं धर्मिनाशे-धर्मनाशात् तदनन्तरत्वात् । अर्थान्तरं चेञ्चैतन्यमित्याह-'अहवी'त्यादि ॥ दि अथापि भूतार्थान्तरता चैतन्यस्येष्यते, उच्यते, तथापि नैव नित्यत्वं' नैव परलोकानुयायित्वं चैतन्यस्येत्यतोऽपि तदवस्थं परलोकनास्तित्वं, कस्येवेत्याह-अरणीतो भिन्नस्य विनाशधर्मिणोऽनलस्येव नान्यत्रानुयायित्वं, अपि विहेव कालान्तर ।।५८७॥ ध्वंसितत्वम् ॥२८-३२॥ 'अहे'त्यादि । अथैतद्दोषपरिजिहीर्षया बहूनि विज्ञानात्मकानि चतन्यान्यपास्यैक एव तदाश्रयः कश्चिद्धर्मी सर्वगतो निष्क्रियोऽभ्युपेयते, उच्यते, तथापि नास्ति परलोकः, तस्य संसरणाभावात्, न संसरणमात्मनो युक्तं, सर्वगतत्वादिभ्यो, व्योम्न इव सर्वपिण्डेषु-सर्वगतस्य । 'इहे त्यादि । 'वा' अथवा इहलोकाद्धि परलोकः-सुरनारकादिः, अत्राप्युच्यते-नासावपि प्रत्यक्ष इति पूर्वपक्षः। तत्र यदुक्तं भूतधर्मश्चैतन्यमित्यत्रोच्यते-"भूती'त्यादि, भृतात्मकेन्द्रियातिरिक्तस्येयं चेतना धर्मस्तद्भा-12 वाभावित्वात्, अनेन भूतधर्मतापरिहारमाह, तद्भावाभावित्वात्, सोऽयं भृतेन्द्रियातिरिक्त इत्यादिना तु 'ण य निच्चत्तण' मित्यादिपरिहारमाह, 'नये'त्यादि सभावार्थ प्राग्वत् ।। 'इहे'त्यादि प्राग्वत् । तदेवं विमुखीकृत इत्येतदेवाह-'जीवो' इत्यादि पुब्बद्धं, | अस्य युक्तिरनुयायिनोऽयोगात्, अथेत्याधुत्तराद्धं, ततश्चाचेतनोऽपीति गाथार्थः ॥३३-३८॥ एतोचिये'त्यादि अर्द्ध पूर्वपक्षफलं | अज्ञानित्वादमूर्त्तत्वाचासौ न संचरतीति व्योमवत् ॥ भगवानुत्तरमाह-'मन्नसी'त्यादि ॥ हे सौम्य ! मेतार्य ! कौण्डिन्यसगोत्र ! त्वं -3 - ex
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy