________________
विशेषाव कोट्याचाये
निक्षेपे
नया: पदार्थश्च ॥८०७॥
॥८०७॥
AGAR
तत्कारणत्वात् ।दार। 'नामादी'त्यादि भाष्यम् ॥ स्थापनानमस्कारो नम इत्यक्षरद्वयविन्यासोऽसद्भावतः, अथवाऽञ्जल्याकारः स्थापना-3 नमस्कारः। आगमे त्याद्युक्तार्था । व्यतिरिक्तार्थमाह-'मिच्छो'त्यादि गथार्थ, सम्यग्दृष्टेरप्यनुपयुक्तकरणं द्रव्यनमस्कारः।आह-किं पुन वितानामपि निह्नवादीनामसौ द्रव्यं ?, उच्यते, मिथ्यादृष्टित्वात् , तथा च-सदसदे'त्यादि भावितार्था ॥ 'जो वा इत्यादि । अथवा यो द्रव्याथै क्रियते स द्रव्यनमस्कारः। अथवा अस्संजतस्स भयादिणा जो कीरइ दमतेणं रन्नो व्व सोऽवि दबओ नमोकारो चिय । द्रव्यतो गतः । 'आगम'इत्यादि गतार्था, नवरं नोआगमतः शेषकरणोपयुक्त इतिकृत्वा कायवाग्भ्यां, नोशब्दस्य च मिश्रवचनत्वात् । अथ को नयः कं निक्षेपमिच्छतीत्याह
भावं चिय सद्दनया सेसा इच्छंति सव्वनिक्खेवे । ठवणावज्जे संगहववहारा केइ इच्छंति ॥३३९७॥ दव्वट्ठवणावज्जे उज्जुसुओ तं न जुज्जए जम्हा । इच्छइ सुयम्मि भणियं सो दव्वं किंतुन पुहत्तं ॥३३९८॥ इच्छंतो य स दव्वं तदणागारंपि भावहेउत्ति । नेच्छेन्ज कहं ठवणं सागारं भावहेउत्ति ? ॥३४९९॥ नामपि होज सन्ना तव्वच्चं वा तदत्थपरिसुन्नं । हेउत्ति तदिच्छंतो दव्वट्ठवणा कहं नेच्छे १ ॥३४००॥
अह नाम भावम्मिवि तो णेच्छइ तेण दव्वठवणावि । भावस्सासन्नयरा हेऊ सहो उ बज्झयरो॥३४०१॥ संगहिओऽसंगहिओ सव्वो वानेगमो ठवणमिच्छे । इच्छह जइ संगहिओ तं नेच्छा संगहो कीस ? ॥३४०२॥ अहव मयमसंगहिओ तो ववहारोऽवि किं न तद्धम्मा । अह सव्वो तो तस्समधम्माणो दोवि ते जुत्ता॥३४०३॥ जं च पवेसो नेगमनयस्स दोसु बहुसो समक्खाओ। तो तम्मयंपि भिण्णं मयमियरेसिं विभिण्णाणं ॥३४०४॥