SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ वृत्तौ विशेषाव सामण्णाइविसिटुं बज्झपि जमुज्जुसुत्तपजंता । इच्छंति वत्थुधम्मंतो तेसिं सव्वनिक्खेवो ॥३४०५॥ निक्षेपे कोट्याचार्य है निवयइ पयाइपज्जंतओ जओ तो नमो निवाउत्ति । सो च्चिय निययस्थपरो पयमिह नेवाइयं नाम ॥३४०६॥ नयाः पूयत्थमिणं सा पुण सिरकरपायाइदव्वसंकोओ। भावस्स य संकोओ मणसा सुद्धस्स विणिवेसो ॥३४०७।। पदार्थश्च एत्थं तु भावकरणं पहाणमेगंतियति तस्सेव । बज्झं सुद्धिनिमित्तं भावावेयं तु तं विफलं ॥३४०८॥ ॥८०८॥ ४॥८०८॥ जं जुज्जंतोऽवि तयं न तप्फलं लहइ पालगाइब्च | तविरहिया लहंति य फलमिह जमणुत्तराईया ॥३४०९॥ तहवि विसुद्धी पाएण बज्झसहियस्सिमा न साइहरा। संजायइ तेणोभयमिढे संबस्स वा नमओ॥३४१०॥ "भावं चिये'त्यादि पुव्वद्धं । इह शब्दनया-एवंभूतसमभिरूढशब्दा भावनिक्षेपमेव-भावनमस्कारमेवेच्छन्ति, परमार्थफलत्वात् योषिन्मस्तकारूढोदकभृतभावघटवत् , शेषास्तु चत्वारो नैगमादयः ऋजुसूत्रान्ताः सर्वनिक्षेपानिच्छन्ति-नामस्थापनाद्रव्यलक्षणान् , भावनिक्षेपं त्विच्छिन्त्येवेति नाभिधानं, अयं सिद्धान्ताभिप्रायत्वेन स्थितपक्षः। केचन विह व्याख्यातारो व्याचक्षते-संग्रहव्यवहारौ द्वितीयतृतीयनयौ स्थापनावर्जास्त्रीन् निक्षेपानिच्छतः, स्थापनायाः किल नामनिक्षेपादनन्यत्वात्, सद्भावासद्भावस्थापना च सङ्केतवशात्तेन नाम्ना व्यपदिश्यते डित्यवत् । तथैवं व्याचक्षत इत्याह-'दव्वेत्यादि ।। ऋजुसूत्रस्तु द्रव्यस्थापनावजौं प्रथमचरमनिक्षेपाविच्छति, तयोर्व्यापित्वात् , स्थापनायाश्च द्रव्यान्तर्गतत्वात् द्रव्यस्य च पर्यायैकदेशत्वात् । तत्र ऋजुसूत्रमेव तावदङ्गीकृत्य परिहारमाह-तन्न | युज्यते तद्व्याख्यानं, कमादित्याह-जम्हा सुयंमि भणियं यदुत सो दव्वं इच्छति, किंतु पुहुत्तं नेच्छइ, वर्तमानकक्षणग्राहित्वात् | 8 | तस्य, 'उज्जुसुयस्स एगो वा अणेगे वा एगे एवेति वचनात् ॥ स्थापनेच्छामप्यस्याह-'इच्छ'मित्यादि । इच्छंश्चासौ ऋजुसूत्रस्तद्र -CRACKERALA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy