________________
विशेषाव० कोव्याचार्य वृत्ती
॥८०६॥
नामाइचउन्भेओ निक्खेवो मंगलं व सो नेओ । नाम नमोऽभिहाणं ठवणा नासोऽहवाऽऽगारो ॥३३९१॥
नमस्कारे आगमओऽणुवउत्तो अज्झेया दवओ नमोकारो। नोआगमओ जाणयभव्वसरीराइरित्तोऽयं ॥३३९२॥ निक्षेपाः मिच्छोवहया जं भावओऽवि कुवंति निण्हयाईया ।सो दव्वनमोकारो सम्माणुवउत्तकरणं च ॥३३९३॥ सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छादिहिस्स अन्नाणं ॥३३९४॥
||८०६॥ जो वा दब्वत्थमसंजयस्स व भयाइणाऽहवा सोऽवि । दब्बनमोकारोच्चिय कीरइ दमएण रण्णो व्व ॥३३९५॥ आगमओ विनाया तच्चित्तो भावओ नमोकारो । नोआगमओ सो चिय सेसयकरणोवउत्तोत्ति ॥३३९६॥
'निण्हादी'त्यादि ॥ निवादिव्यनमस्कारः, तदभेदोपचारात , आदिशब्दाद् द्रव्यार्थमन्त्रदेवताराधनादिविषयः। तथा भावनमस्कार आगमत उपयुक्तः तदध्येता, नोआगमत आह-'भावो' इत्यादि नोआगमतो भावोपयुक्तो यं शब्दक्रियालक्षणं नमस्कारं कुर्यात् सम्यग्दृष्टिरेव, नोशब्दो मिश्रवचनः । दारं । पदमिति पञ्चधा-नामिकं? नैपातिकर औपसर्गिकं३ आख्यातिकं४ मिश्रं ५, तत्राश्व इति नामिक, खल्विति नैपातिकं, परीत्यौपसर्गिकं, धावतीत्याख्यातिक, संयत इति मिश्र, एवं नामिकादिपदसंभवे सत्याह-नैपातिक पदमिति, निपतत्यहंदादिपदादिपर्यन्तेष्विति निपातः निपातादागतं तेन वा निवृत्तं नैपातिकं, नम एव वा स्वार्थिकप्रत्ययोपादान्नै| पातिकम् । दारं । तथा द्रव्य[भाव] सङ्कोचनं शिरःकरपादादिप्रणिधानं भावसङ्कोचनमितश्चेतश्च विक्षिप्तमनोनिधानपुरस्सरमत्यन्तार्द्रता-2 प्रतिभवन, द्रव्यभावसंकोचनप्रधानः पदार्थो द्रव्यभावसङ्कोचनपदार्थः, एत्थ चउभंगी-दव्वसङ्कोतो न भावओ पालगस्स १, भावओ न दबओ अणुत्तरस्स२, दन्वओवि भावओवि संघस्स३, न दव्वओ न भावओ सुण्णो४ । इह च भावसङ्कोचः प्रधानः, इतरस्तु व्यवहारेण
642009001064