SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्ती उत्पन्नानु त्पन्नविचारः ॥८०५॥ ||८०५॥ तया वा न तत्कारणमिति । तथा चाधस्त्यदुर्भाषितमधिकृत्याह-'उप्पज्जती'त्यादि ॥ यदतीतं प्राग्भव एवोत्पन्नं वस्तु तदिह नोत्पद्यते, हेतुमाह-तक्रियोपरमात-उत्पद्यमानक्रियाकालक्रियोपरमात् कृतघटवत्, स्यात्-साध्यधर्मविकलो दृष्टान्तोऽतीतस्याप्युत्पत्तेरिदमाशंक्याह-अथ चेत्कृतमपि क्रियते ततः क्रियतां नित्यं, कृतत्वात् , आदाविव, एवं च कुतो निष्ठा-निष्ठानं ?, निष्ठानिरौत्सुक्यता, एवं तावत्प्रागुत्पन्नमिह नोत्पद्यत इत्युक्तं, अथैवमपि सति समर्थवादितया स्वपक्षसिद्धिमेवाह-होउ वेत्यादि ॥ भवतु वा भवदभिप्रायेण पूर्वोत्पन्नस्यातीतस्याधुनोत्पादः, स्वयं तु वर्तमानोत्पाद्ययं तथाऽप्यसौ पूर्वोत्पादः सुरलोकादिषु न वाचनालब्धितो भिन्नः, अन्ये त्वत्र मन्यन्ते-इहभवसम्बन्ध्ययं विवक्ष्यते, पश्चाद्धं तस्य दृष्टान्तः, 'जेण पुरावि देवादिसु से-नमस्कारस्य लाभः स्वयं वा परतो वा भवेत् , | देहस्तु न कारणं, व्यभिचारित्वादतिप्रसङ्गप्रसङ्गात् । 'सद्दे' त्यादि स्पष्टा, तो हेऊ लद्धिच्चिय नमस्कारकारणमनन्तरत्वात् , वाचनाकारणवादिमतमाशङ्कते-जती'त्यादि, यदि मतिर्भवतः-क्षयोपशमो लब्धिलक्षणस्तत्कारण इति-वाचनाकारण इत्यतः साऽपि कारणमिति, उच्यते, तस्मिन्नपि क्षयोपशमे जन्ये सा वाचनाऽनैकान्तिकी दृष्टा-व्यभिचारिण्युपलब्धेति ।। अथवाऽभ्युपगम्याप्यस्याः कारणतामाह-'जस्सऽवी'त्यादि ॥ यस्य पुंसः स क्षयोपशमस्तन्निमित्तो-वाचनानिमित्तस्तस्यापि 'तन्मात्रकारणं' क्षयोपशममात्रकारणं भवेत् , न पुनर्नमस्कारस्यासौ कारणं, तस्य कर्मक्षयोपशमकारणत्वाद्, अनन्यकारणं वस्तु स्थित्या स्थितं तदन्यकारणं न भवति, तद्यथा-शाल्यकुरो वल्लकारणो न भवति, तथा च नमस्कार इति ॥ 'अहे'त्यादि स्पष्टम् । दारं । अथास्य निक्षेपः, स | नामादिश्चतुर्विधो मङ्गलवद् , यावद्वयतिरिक्तमाह| निहाइ दव्व भावोवउत्त जं कुज्ज सम्मदिट्ठी य । नेवाइयं पयं दव्वभावसंकोयण पयत्थो ॥नि.८६२॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy