SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य CARROROS उत्पन्नानुत्पनवि वृत्ती ॥८०४॥ ॥८०४॥ SHASANSAROL कुत इत्यत आह-अण्णोवगारविमुहंति अन्योपकारविमुखत्वाद्, अनन्तरकारणत्वादित्यर्थः, अंकुरस्येव विवक्षितबीजमुच्यते 'तदजुत्तं तितवीर्यमयुक्तं नमस्कारकारणतया, व्यभिचारित्वात् , व्यभिचारित्वं चलब्धिभावाभावानुविधायित्वान्नमस्कारस्य, एवं तावत्पुरुषशक्तिरपास्ताऽसकृत् । तथा पुनरप्याह-'तदवत्थे'त्यादि, सैवावस्थाऽस्येति तदवस्थं, किं तवी, वीर्य, तस्मिस्तदवस्थे वीर्ये यदा नमस्कारः। कथञ्चित्वावरणोदयाच्च्युतो भवेत् पुनश्च तदावरणक्षयोपशमात्सद्य एव लब्धो भवेत् तदा तस्मिच्युतलब्धे नमस्कारे सति किमत आहलब्धितो-लब्धिव्यतिरेकेण नान्यदनन्तरकारणं, तदप्येवं चेत् यद्येवं ततो लब्धितो नान्यदिति लब्धिरेवासौ वीर्य नामेति ॥ तस्मादेह| समुत्थानपक्ष एव ज्यायान् । वाचनां व्याचिख्यासुराह-'पर'इत्यादि, आद्यद्धं स्पष्टं, तथा स्वयं तु तदावरणक्षयोपशममात्रायो लाभः सा लब्धिः, एवं प्रथमे नयत्रिकेऽशुद्धनैगमसंग्रहव्यवहारलक्षणे त्रिविधं कारणमुक्तं,द्वयोस्त्वित उत्कालितत्वादादिनैगमस्सऽणुप्पण्णोत्ति वचनादादिसंग्रहस्य च तत्रैवावरोधादिति ॥ 'उज्जुसुये त्यादि उज्जुसुतेत्यादिना व्याचष्टे-ऋजुसूत्रस्य चतुर्थस्य नयस्य मतं-अभिप्रेतं इदं, यदुत वाचनालब्धी एव कारणं, न देहः, तथा चाधस्त्योक्तं दषयन्नाह-पुव्वुप्पन्नस्स किं-कमात्समुत्थानं देह उच्यते येनोच्यते पुव्वुप्पण्णस्सवि से इहभवभावो समुत्थाणंति, ऋजुसूत्र एव तदुत्तरगर्भिणमभिप्रायमाह-अथ मन्यध्वं नमस्कारः प्राग्भवलब्धोऽपि सन् साम्पतमेतस्मिन् भवे समुत्पद्यते अनेन शरीरेणाभिव्यज्यते मरुदिव व्यजनेन, उच्यते, एवमपि तत्समुत्पादनमस्य नमस्कारस्य न वाचनालन्धितोऽन्यत् , एतदुक्तं भवति-यथा तथा नमस्कारो वाचनालब्धिद्वयादात्मलाभमासादयतीति ब्रूमः ॥ अमुमेवार्थ विकल्पद्वयेन व्यवस्थापयन्नाह, तथाहि-'परतो' इत्यादि । योऽयं नमस्कारस्य लाभो यथा कथश्चित्स्थितस्य स परतो वा भवेत् खयं वा ?, किं चातः १, यदि परतस्ततो वाचना सा, तस्या एवंलक्षणत्वोक्तेः, स्वयं चेत्ततो लब्धिस्सेति, यत्तु न खतः परतो वा साक्षादन्यासन्न C RILS
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy