________________
उत्पन्नानुत्पन्नविचार:
वृत्ती
॥८०३॥
नानि दर्शनपरार्थत्वादीनि सम्भवतो यथासम्भवं वाच्यानि, कथं ?, असिद्धतादिदुष्टानि ?, आदिशब्दोऽव्यापकासिद्धोपलक्षगार्थः, विशेषावर कोट्याचार्य
तथा पक्षदोषाश्च अप्रसिद्धविशेषणादयो वाच्याः, उदाहरणदोषाश्च साध्यसाधनादिविकला इति, अतो ग्रन्थगौरवभयात्परिश्रान्त इवातिदेशमाह भाष्यकार:-'निच्चत्ते'त्यादि । स्ववक्षसिद्धिमाहुस्ते-'धणी'त्यादि ॥ अथ यदुक्तं 'ण सबहा सो अणुप्पादी' तन्निगमय
नाह-'उप्पादी' त्यादि । ज्ञानं शब्दः कायक्रिया एतत्संयोगो वा यो नमस्कारोऽभिमतः सर्वाण्येतानि उत्पद्यन्ते, निमित्तादुपजाय१८०३॥
| मानत्वात्कुम्भवत्, यतश्चैवमतः-'उप्पत्ती'त्यादि । उप्पत्तिमतो वत्थुणोऽवश्यं निमित्तमस्ति, वस्तु च नमस्कारः, तस्मादस्य निमित्त| मस्ति, अत आह-अस्य नमस्कारस्य 'नयत्रयं अविशुद्धनैगमसंग्रहव्यवहारलक्षणं त्रिविधं निमित्तमिच्छति, किं कारणमित्याह
अतो यस्मादन्यथाऽसंभूतिरस्ति तस्य, समुट्ठाणं वायणा लद्धी य, क्रमेण व्याख्या। 'देह'इत्यादि । सम्यक् संगतं प्रशस्तं वोत्थानं | समुत्थानं, निमित्तमित्यर्थः, पुनश्च 'देहच्चिय'त्ति पदद्वयसंसर्गादेह एव समुत्थानं देहसमुत्थानं हेतु:-कारणं, कस्येत्याह-'से' इति प्रस्तुतस्य नमस्कारस्य, आह-यदाऽयमन्यभव एव स्वावरणक्षयादुत्पन्नः स्यात् तदाऽस्य कथमयं देहो हेतुरिति, इदमाशंक्याह-पुब्बुप्पण्णस्सवि इहभवभावो समुत्थाणंति, प्राग्वद्देवलोकायुत्पन्नस्यापि 'इहभवभावः' इहभवशरीरं, समुत्थानं कारणं भवति, कुतः ?, उच्यते-एतद्भावभावित्वान्नमस्कारस्य, दृष्टान्तमाह-भवपच्चयावधिस्सेवत्ति, यथा हि भवप्रत्ययावधिस्तीर्थकरादिसम्बन्धी प्रागुत्पन्नोऽप्येतद्भवशरीरमन्तरेण न भवति, ततश्चायमस्य समुत्थानं, एवं नमस्कारस्यापीति, एतदुक्तं भवति-यथाऽवस्थित एव मरुद् व्यजनेनाभिव्यज्यते, एवं प्राग्भवोत्पन्नावपि नमस्कारावधी अनेनाभिव्यज्यते इति । अत्रैव परमतमाह-'अण्णे इत्यादि ।। अन्ये सूरयः | समुत्थानमभिदधति, कथमित्याह-'सयमुत्थाण'न्ति समुत्थानं यकारलोपात, स्ववीर्यमित्यर्थः, तनिमित्तं नमस्कारस्य,नान्यदिति शेषः,
AAAAAHARA