SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ विशेषावक कोट्याचार्य उत्पन्नानुत्पन्नवि. चारः वृत्तौ ॥८०२॥ 1॥८०२॥ ध्यधर्मशून्यो दृष्टान्त इत्याह-'अव' इत्यादि स्पष्टं, नवरं तहा जीवगुणा अपि नमस्कारादयोऽनित्या इति को दोषः? ।। अस्मिन्नेवाथ उपचयमाह, अपिच-'अवगाह' इत्यादि । योऽप्ययमवगाहः सोऽवगाढारं द्रव्यमन्तरेण कुतो?, नैवेत्यर्थः, येन चैवं तेन सोऽवश्यं संयोग उत्पादी, हेतुमन्तौ चेमौ संयुज्यमानविषयत्वाद् द्वयङ्गुलसंयोगवत् , यथा चाकाशसंयोगः, एवं गत्याद्युपकारका अपि धर्मास्तिकायादयो वाच्याः, यदपि चाकाशसाधर्म्यात्परमाणुसाधर्म्याचोक्तं 'अहवा सव्वं निच्चं लयप्पयासपरिणामतो जहा अणवो' अत्रोच्यते-एकान्तानित्यत्ववादिनः सर्व नित्यमित्यप्रसिद्धविशेषणः पक्षाभासः, तथा हेतुरप्यसिद्धो, भूत्वा सर्वथा नाशानभ्युपगमेन लयाभावात् , अभूतोत्पादाच प्रकाशाभावाद्, उक्तश्च-"न निहाणगया भग्गा, पुजो नत्थि अणागते । निव्वुया णेय चिट्ठति, आरग्गे सरिसवोवमा ॥१॥" तथा चाह-'न येत्यादि । यत एकान्तेन-नियमेन इह-त्रैलोक्ये पर्यायैकान्तवादिपक्षे वा 'नच' नैव पर्यायतः| पर्यायेभ्यो भिन्नं द्रव्यमस्ति, एतदुक्तं भवति-पर्याये परिभूते नाधिकृतं द्रव्यमुत्पस्यामः, येन चैवं तेन तन्नाशे कथमिव नभोऽण्यादयो नित्याः १, न तु सर्वथा खल्बनित्या इति, यदपि च पूत्कृत्यायोपितं 'दरिसणे'त्यादि, अत्रोच्यते-यदुक्तं 'पराभिमतशब्दोत्पत्तेः मागपि ध्वनिरस्ति परार्थ प्रयुज्यमानत्वाच्छेदनादिप्रयुक्तवास्यादिवत', तत्र साधनधर्मविकलो दृष्टान्तः, वास्यादेः स्वार्थनिष्पत्यर्थ प्रयोगदर्शनात् , तथोत्पादकाल एव शब्दः श्रोत्रेन्द्रियेण गृह्यत इत्याश्रयासिद्धत्वदोषः, तथा नित्यः शब्द इत्येवं सामान्येन धर्मिणि सति अतीन्द्रियार्थत्वादित्यव्यापकासिद्धः, विशेष्यस्वर्गादिशब्दधर्मिणि नित्यत्वसाधने साध्यशून्यो दृष्टान्तः, केवलज्ञानस्यानित्य| त्वात् । 'अनवस्थातो नित्य' इति तदप्यसत् , अनवस्थाया एवं स्थानादनादित्वात् संसारभवपरम्परायाः, कुक्कुट्यण्डवत्, न च सम्बन्धो नित्यः सम्बन्धिनामनित्यत्वात् , अमुनाऽभिप्रायेणातिदेशमाह-ग्रन्थगौरवभयात् , 'णिचत्ते' त्यादि शब्दस्य नित्यत्वसाध 55205 SACROER-EXAX
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy