SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृचौ ॥८५३॥ भरनित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला । उभयोलोगफलवई विणयसमुत्था हवइ बुद्धी । नि. ९४४ ॥ कर्ज भरोत्ति गरुयं नित्थरणं जं तयंतगमणं तु । धम्मादओ तिवग्गो अहब हु लोगादयो तिणि ॥ ३६२६ ॥ तस्सागमसुत्तत्थोवलद्धसारत्ति गहियपेयाला । इहपरलोगग़ओभयफलभावाओ फलवइति ॥ ३६२७|| सीया साडी दीहं च तणं अवसव्वयं च कोंचस्स । णेव्वोदये य गोणे घोडगपडणं च रुक्खाओ ॥९४५॥ जो णिचवावारो तं कम्मं होइ सिप्पमियरं वा । जा तदणुसारओ होइ जा य कालेण बहुएणं ॥ ३६३० ॥ उवओगट्टिसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवती कम्मसमुत्था हवइ बुद्धी ॥ नि. ९४६ ॥ ओगोऽभिनिवेसो मणसो सारो य कम्मसन्भाओ । कम्मो निश्चन्भासो कम्मपसंगो हि तप्प भवो ॥ ३६३२ ॥ परिघोलणं वियारो विन्नासो वा तदण्णहा बहुहा । साहुकयं सुहृत्ति य साहुकारो पसंसन्ति ॥ ३६३३॥ चित्तोवओगदाणा हि दिट्ठसारति दिट्ठपरमत्था । कम्मप्पसंगपरिघोलणेहिं सुवियारवित्थिण्णा || ३६३४|| विहितो संसं सुद्ध कयं साहुकारओ अहवा । सेसंपि फलं तेण उ तीसे तप्फलवती तो सा ।। ३६३५ ।। defore करिए कोलियडोवे य मुत्ति घय पवए । तुष्णागवडई पूइए अघड चित्तकारे य ॥ नि. ९४७॥ जादी कालपुवावर चिंतणओ भवे सयं मणसा । एगग्गस्स ततो जा संजायति जा य कज्जाणं ।। ३६३७ ।। अणुमा उदित साहिया वयविवक्कपरिणामा । हियनिस्सेयस फलवई बुद्धी परिणामिया नामं ॥ ९४८ ॥ xxxxx बुद्धि चतुष्कं सोदाहरणं ॥८५३॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy