________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥८५४॥
4-%
।
इह लिंगियमणुमाणं सपरप्पञ्चायगं मयं नाणं । उत्ति कारगो जो कुंभादीणं व पिंडाई ॥ ३६३९ ॥ होत्थ लक्खणं वाऽणुमाणमिह वयणलक्खणो हेऊ । अणुभाणहेउ भेदो सपरप्पच्चायणकओ वा ॥ ३६४० ॥ दिट्ठन्तो य निदरिसणं साहम्मेतरविहाणओ तेहिं । सज्झ साहेति तई वयपरिणामे य पाएणं ॥ ३६४१ ॥ सा होति तेण वा पारिणामिगी हियफलं इह परे य । नीसेसं च सिवसुहं तीसे तप्फलवती तो सा ॥ ३६४२ ॥ ॥ अभए सेट्ठिकुमारे देवी उदिओयए हवइ राया। साहू य नन्दिसणे धणदत्ते सावग अमच्चे ॥ नि. ९४९ ॥ खमए अमच्चपुत्ते चाणक्के चैव थूलभद्दे य । णासिकसुंदरिणंदे वइरे परिणामिया बुद्धी ॥९५०॥ चलणाहणआमण्डे मणीय सप्पे य खग्गथूभिंदे । परिणामियबुद्धीए एवदिया होंतुदाहरणा ॥नि. ९५१॥ ण किलम्मइ जो तवसा सो तवसिद्धो दढप्पहारिव्व । सो कम्मक्खयसिद्धो जो सव्वक्खीणकम्मंसो ॥ 'विला' इत्यादि । विपुला विस्तारवती, एकपदेनानेकपदानुसारिणी, 'विमला' संशयविपर्ययानध्यवसायवर्जनी 'सूक्ष्मा' सूक्ष्मव्यवहितप्रकृष्टवस्तुविशेषव्यवसाय स्वभावा, अथवा 'जो' इत्याद्युत्तरगाथासम्बन्धः । ' उप्पत्ती' त्यादि ॥ ' उत्पत्तीए' इत्यादि, जा उप्पत्तीए च्चिय उप्पञ्जति सा बुद्धी उप्पत्तिया नामं, एवंलक्षणेत्योघार्थः, या उत्पत्तिमात्रा देवोत्पद्यते, अनभिमतप्रतिषेधमाह-न शास्त्रव्यापारात् न कर्माभ्यासात् नानुमानादिभिः क्षयोपशमादुत्पत्तेरकारणमन्याय्यमिति चेन्न, तस्य सकलबुद्धिसाधारणत्वेनान्तरङ्गत्वतोऽविवक्षितत्वात्, पुनरपि व्यवच्छेदार्थमाह-न चिरेण येति नैव चिरणोत्पद्यते, किन्तु विवक्षितपदार्थानुभूत्यनन्तरमेव, तथा
बुद्धिचतुष्कं सोदाहरणं
॥८५४ ॥