SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ विशेषाव है न वाहतफला य जा य उत्पत्तेरुत्तरकालं नैव व्याहतफला-वन्ध्यफला सा च बुद्धिरौत्पत्तिकी नाम, नैतावदेव लक्षणं, किन्तु 'पुब्वे-13 बुद्धिचतुष्कं कोट्याचार्य | त्यादि पूर्व बुद्धयुत्पादाददृष्ट:-अनवधारितः स्वयं, तथा पूर्वमश्रुतः अन्यतः, अवेदितः पूर्व मनसाऽप्यनालोचितः, किन्तु तस्मिन्नेव ६ वृत्ती क्षणे विशुद्धो-यथाऽवस्थितः गृहीतः-अवबुद्धोऽर्थः कर्त्तव्यतया न कर्त्तव्यता वेति विग्रहः ॥ तथा चाह भाष्यकार:-पुस्विमित्यादि सगर्भा गतार्था ।। अव्वाहतफलवतीत्येतदाह-'फल'मित्यादि । फलमैकान्तिकं यस्याः, किमुक्तं भवतीत्याह-'अव्याहतं' निय-13 ॥८५५॥ मभावि, नियमभाव्यप्यन्येनापाक्रियते अत आह-नैव यदन्येन दृषितं बुद्धयन्तरेण, कथानकानि तु मूलावश्यकटीकातः॥ विनयः ॥८५५॥ प्रयोजनं विनयेन या निवृत्ता प्रधाना वा वैनयिकी, तामाह-'विणओ'इत्यादि ॥ विणओ गुरूवसेवा-गुरुशुश्रूषा गुरूवदेसियं वा सत्थं विणओ, विनयहेतुत्वात् , ततः किमित्यत आह-ततो चिंतयंतस्स जा जायति तदनुसारतो वा सा वैनयिकी ।। तथा च लक्ष| णसूत्रम्-'भरे'त्यादि ॥ इहातिगुरु कार्य दुर्निवहत्वाद्भर इव भरस्तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयो वर्गास्त्रिवर्गा इति लोक रूढेधर्मार्थकामाः, तदर्जनपरोपायप्रतिपादननिबन्धः सूत्रं, तदन्वाख्यानं त्वर्थः पेयाल-प्रमाणं सारः त्रिवर्गसूत्रार्थयोर्गृहीतं प्रमाणं | सारो वा यया सा तथाविधा, अथवा त्रिवर्गः त्रैलोक्यं, आह-नन्द्यध्ययने श्रुतानिश्रिताऽऽभिनिबोधिकाधिकारे औत्पत्तिक्यादिबुद्धिच. | तुष्टयोपन्यासः, त्रिवर्गसूत्रार्थगृहीतसारत्वे च सत्यश्रुतनिश्रितत्वं विरुध्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभ| वति, उच्यते, इह प्रायोवृत्तिमङ्गीकृत्याश्रुतनिश्रितत्वमुक्तं, अतः स्वल्पश्रुतनिश्रितभावेऽप्यदोष इति । ऐहिकामुष्मिकफलवती विनयोद्भवा | | भवति बुद्धिः । उदाहरणैरनुग्रहार्थ स्वरूपम्-'निमित्ते'इत्यादि। कर्मजामाह-'जो'इत्यादि ॥ यो नित्यव्यापारस्तत्कर्मोच्यते, तच्च, शिल्पं | 8|| इतरद्वा शिल्पमस्तु, या तदनुसारतः-तदभ्यासबलाद्भवति, या च कालेन बहुना तदेवाभ्यस्यतो भवति सा कर्मजा ॥ तस्या लक्षणसू कर्मजामाह-'जो'इत्यादि । यो नित्यमिकफलवती विनयोद्भवा । ' या तदनुसारतः तदभ्यासबलाद्भवति,
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy