SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ विशेषावास दस चक्कवट्टी विजासिद्धो, कुतः १, इत्याह-विजाणं-महारोहिण्यादीनामधिपतित्वात् , जस्स वेगावि सिज्झेज महाविज्जा स विज्जा ४ बुद्धिचतुष्क कोट्याचार्य सिद्धः, सातिशयत्वात् , खपुटक्षमाश्रमणवत् । दारं । 'साधी त्यादि स्पष्टा ॥ दारं । 'सव्वेऽवी' त्यादि स्पष्टम् । दारं । सोदाहरण वृत्ती 'आगमे त्यादि पुव्वद्धं कण्ठं । दारं । 'पउरे' त्यादि स्पष्टम् ॥ दारं ॥ 'जो' इत्यादि पादत्रयं स्पष्टं । दारं । 'अभिप्रायः | बुद्धिपर्यायः तया सिद्धस्तथाहि॥८५२॥ ४॥८५२॥ * विउला विमला सुहुमा जस्स मती जो चउव्विहाए वा । बुद्धीए संपण्णो स बुद्धिसिद्धो इमा साय॥ उप्पत्तिया वेणइया, कम्मया पारिणामिया । बुद्धी चउव्विहा वुत्ता, पंचमा णोवलब्भई ॥नि.९३८॥ * पुत्वमदिट्ठमस्सुयमवेइय तक्खणविसुद्धगहियत्था । अव्वाहयफलवती बुद्धी उप्पत्तिया नामं ॥ ४ निमित्ते अत्थसत्थे य लेहे गणिए य कूव अस्से य । गद्दभ लक्खण गंठी अगदे गणिया यरहिये य॥ - पुटिव अदिट्ठमसुयं अपरिणायं खणमि तत्थेव। संसयरहिय विसुद्धा गहियत्था अवगयत्थत्ति ॥३६१९॥ फलमेगंतियमब्वायं न वा दूसियं जमण्णेण । इहपरलोगगयं वा जीसे अव्वाहयफला सा ॥३६२०॥ भरहसिलपणियरुक्खे खुड्डगपडसरडकायउच्चारे।गयघयणगोलखंभे खुडुगमग्गित्थि पतिपुत्ते नि.९४१॥ | भरहसिलमेंढकुक्कुडतिलवालुगहत्थिअगडवणसंडे । पायस अतियापत्ते खाडहिला पंच पियरो य॥९४२॥ | महुसित्थमुद्दियंके य णाणते भिक्खुचेडगणिहाणे। सिक्खा य अत्थसत्थे इच्छा य महं सयसहस्से ॥९४३॥ है। +
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy