________________
विशेषाव साहीणसव्वमंतो बहुमंतो वा पहाणमंतो वा । णेओस मंतसिद्धो खंभागरिसो व्व सातिसओ॥नि.९३३॥ बुद्धिचतुष्क कोट्याचार्य । सव्वेऽवि दव्वजोगा परमच्छरयफलाऽहवेगोऽवि । जस्सेह होज्ज सिद्धो स जोगसिद्धो जहासमिओ॥ सोदाहरणं
आगमसिद्धो सव्वंगपारओ गोयमोव्व गुणरासी । पउरत्यो अत्थपरो व मम्मणो व्वऽत्थासद्धो उ॥नि.९३५॥18 ॥८५१॥
जो निच्चसिद्धजत्तो लद्धवरोजोव तुंडियाइव्व । सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपज्जाओ॥नि.९३६॥ ॥८५१॥ | सिद्धो जो इत्यादि । इह सिध्यति स्म सिद्धः, 'पिधू संराद्धौ' 'राध साध संसिद्धौ' 'षिधू शास्त्रे माङ्गल्ये च' ततश्च जो जेण गुणेण निप्फण्णो-परिनिष्ठितः स सिद्धः, न पुनःसाधनीयः, सिद्धौदनवत् अन्वयः, स च चतुर्दशविकल्पस्तथाहि-सिद्धसामान्याक्षेपात् सर्वेषां ग्रहणं, समानशब्दाभिधेयत्वात् , गोशब्दाक्षिप्तवागादिपदार्थवत् , तेषां च व्यवच्छेदोऽर्थप्रकरणादिभिरिति । आह पुन:-कथमसौ चतुदशधेत्याह-णेयो नामादीयो, नामठवणसिद्धा कण्ठा, व्यतिरिक्तं द्रव्यसिद्धमाह-दव्वसिद्धो सिद्धोदण इचादि, तस्य तेन गुणेन | निष्ठितत्वात् ।। गतास्त्रयो भेदाः । 'कम्मे त्यादि द्वारगाथा । 'कम्म'मित्यादि॥ जमणायरिओवएसजं किसिवाणिजादि सातिसयत्वे-2 | नासाधारणं तं कम्म, यत्त्वन्यथा साचार्यकं घटलोहकारादिभेदं सातिशयं तच्छिल्पम् । कर्मणि प्रयोगमाह-'जो' इत्यादि । यः पुमान् सर्वकर्मकुशलः अथवा यो यत्र सुपरिनिष्ठितो भवति स कर्मसिद्धः, तत्र प्रकर्षप्राप्तत्वात् सह्यगिरिसिद्धकवत् । दारं । 'जो' इत्यादि ॥ शिल्पप्रयोगः स्पष्टः । दारं । 'इत्थी'त्यादि । स्त्रीनामा विद्या, एतदुक्तं भवति-यत्र मन्त्रदेवता कूष्माण्डी अन्या वा सा विद्या, पुरुषपरिगृहीतो हरिणेकमेष्यादिपरिगृहीतो मन्त्रः, शेषं स्पष्टं, नवरं साधनरहितः-पठितसिद्धः । उदाहरणप्रयोगः-'विजाण'मित्यादि।