SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य, वृत्तौ ॥८५०॥ sपि नमस्कारः पदमेवेत्युपचर्यते तदेकं पदं नमस्कारः, तथा चाह - नमस्कारः समुदायात्मकः तदेकं पदं मतं, समुदायस्यैकत्रोपचा रात्, परमार्थेन त्वन्यदपि वैराग्यज्ञानजनकं पदं पदमेव - नमस्कारपदमेव भवति, तस्यापि द्वादशाङ्गार्थत्वात् । 'अरहन्ते' त्यादि ! 'पंसेत्यादि । पांसयतीति पापं हितपिधानाद्वा, जीवं वा भवे पाति-न तस्मादुत्तरणं ददाति तत्सर्वं किमुक्तं भवतीत्याह- अष्ट सामा न्यजातिभेदं, अष्टविधमित्यर्थः 'पणासेइ' णासेइ, अनेनार्द्ध व्याख्यातम् । पश्चार्द्ध व्याचिख्यासयाऽऽह - 'नाम' इत्यादि ॥ मङ्गलाणं प्रथममिति, प्रधानमित्यर्थः, अहवा पंचन्हं मङ्गलाणं पढमं - धौर्य प्रधानतरकं च मङ्गलमित्येतदाह- मङ्गलं 'प्राम्भणितार्थं प्राग्निरूपितशब्दार्थ मां गालयति भवादितिमङ्गलमित्युक्तत्वात् ॥ अथ सिद्धनमस्कारप्ररूपणार्थमाह सिद्धो जो निष्पन्नो जेण गुणेण स य चोद्दसविगप्पो । नेओ नामाईओ ओयणसिद्धाइओ दव्वे || ३६०४ || | कम्मे सिप्पे य विजाए, मन्ते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मखए वि य || ३६०५ || कम्मं जमणायरिओ एसजं सिप्पमण्णहाऽभिहियं । किसिवाणिज्जादीयं घडलोहारादिभेदं च ॥नि. ९२८ ॥ जो सव्वकम्मकुसलो जो जत्थ व सुपरिणिट्ठिओ होइ । सज्झगिरिसिद्धओविव स कम्मसिद्धत्ति विष्णेओ ॥ जो सव्वसिष्पकुलो जो जत्थ व सुपरिनिट्ठिओ होइ । कोकासवड्डईविव साइसओ सिप्पसिद्धो सो ॥ इत्थी विज्जाऽभिहिया पुरिसो मंतोति तव्विसेसोऽयं । विज्जा ससाहणा वा साहणरहिओ य मंतोत्ति ।। विज्जाण चक्क ही विज्जासिद्धो स जस्स वेगावि । सिज्झेज्ज महाविज्जा विज्जासिद्धोऽज्जखउडो व्व ॥ नमस्कारस्य फलं ॥८५०॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy